पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमः सर्गः ७ श्रिये श्रीकृपभः सोऽस्तु, स्थानकं ज्ञानशानिनाम् । यस्योपकण्ठे चिकुर-श्रेणिोषणायते ॥१॥ इतो 'जम्बुद्वीपे प्रत्यग-'विदेहे वऽपराजिवा। पूर्यस्ति खस्तिधुर्यश्रीः, शक्रपुर्यपराजिता ॥ २ ॥ सेननणाथुसिक्तायाः, स्फीताया नीतिवीरुधः । पुष्पगुच्छा इबाद्देपु, पत्र मुक्तोत्करा बभुः ॥३॥ यत्र स्वस्तिकपलिया, मुक्ता भान्ति स बेश्मसु । अन्तव्योमणा वैश्म-लक्ष्मीणां खेद विन्दुवत् ॥ ४॥ तस्सामीशानचन्द्रोऽभू-मान्द्रोज्ज्वलयशा नृपः । प्रतापतफ्नध्वस्त-समस्त रिपुतामसः ॥५॥ यदोमवामनेत्राणां, नेत्राणां चीक्षणाद् वने । लजमाना गलन्माना, कुरङ्गत्वं मृगा दधुः ॥ ६ ॥ परिपुरश्मानि, प्रोपिरास्वामिदुःखतः । शके तपसिनो भेजु-लौलवल्लिजटाघटाः॥७॥ श्रेष्ठी श्रेष्टगुणज्येष्ठो, गरिष्ठो धर्मकर्मभिः । तत्र चन्दनदासोऽभूद् , वाचा दासिंधचन्दनः ॥ ८॥ तस्य प्रशस्यमहिमा, तनयो विभयोजबलः । जज्ञे सागरचन्द्रः श्री-रागसागरचन्द्रमाः ॥९॥ मतिलीलावतीफेलि-कानने त तेनिरे । फलाभिः कलितोलासा, विलासाः प्रगुणैर्गुणैः ॥१०॥ स्वच्छाशयस्य तस्सासन, परोपकृतये गुणाः । रेसाकरस्थ रलानि, भुवनस्य विभूपणम् ॥ ११ ॥ महाजनाति संहर्तु, नृदेवं सेवते स सः । विश्वसम्प्रीयमायेय, पयोबाहः पयोनिधिम् ॥ १२ ॥ १ पूर्वानामतृणम्य यनमियाचरति । २ 'अनुष्टुप् छन्दसि ६८९तमपर्यन्तानि पद्यानि । ५ मनोहरमदिलानाम् । १ ख-'नगरापासा'। ५ गृहाणि । ६ सागरचन्द्रे १७ समुद्रस । ।