पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः सर्गः चरित्रायम् ] असौ पुरस्थ सङ्कल्प-कल्पनैः कल्पशाखिवत् । मन्दनस्येव सुमनो, नन्दनोजनि मण्डनम् ॥ १३ ॥ पसन्तस्यागमनम् तत्रान्यदा धरित्रीन्दी, पर्पदं प्रतिपदुपि । नृपद्वारे पपाठेति, प्रोचैमङ्गलपाठकः ॥ १४ ॥ "विकासिधुण्डरीकधीः, कामाज्ञानशविरपः । भाखन्महोभरो राज- तुराजो विजृम्भते ॥ १५॥ पल्लौनवरागेच, सकटाक्षेत्र पट्पदैः । हसतीच सितः पुप्पै-पसन्तागमनेवनी ॥ १६ ॥ मञ्जरीमिपतो मार-स्कन्धावारमहार्थिवान् । सहकारतरु सजी-चकार स्फारचामरान् ॥१७॥ सौरपद्मक्रमकरा, कोकिलाकोमलध्वनिः । आरामश्रीस्तव स्वामिन !, सचिभ्रमपयोञ्चिता ॥ १८ ॥ विकासिकसमा खाता, मकरन्दरसरसौं । सम्भाविता स्वया भूप!, सफलीभवति ध्रुवम् ॥ १९ ।।-युग्मम् वसन्तनीहामुयान प्रति गमनम् श्रुत्वेति नृपतिः नीतः, प्रतीहारमिदं जगौं । प्रातः पौराः प्रयान्त्वस-दुद्यानमिति घोप्यताम् ।। २० ॥ स्वयाऽप्येतव्यमित्युर्वी-पतिना श्रेष्ठिनन्दनः। समाविष्टः स्वयं हुटो, निर्व धाम जगाम सः ।। २१ ।। अशोकदत्तमिनाय, श्रेष्ठिपुत्रो विशांपतेः । उमादेशं समादिक्षन् , मिन्ने गोप्यं न किचन ।। २२ ॥ परिर्धतो द्वितीयेऽथ, वासरे नरवासवः । अलश्चके तमाराम, वसन्तः कुसुमैरिव ।। २३ ।। अशोकदत्तमिनेण, संयुतः श्रेष्ठिनः सुतः । अमेवाहर्पतियोम, तमाराम समागमत् ।। २४ ।। १ख-'विकाशि०'। इक-'नार'। ४ उत्सपाय मार्थिवान् । ५ क-हार्पितान् । ६ वरणहा । ७५-प्रतिहार । ८स्पते । २ वसन्त