पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सप्तमः सर्गः७ श्रिये श्रीकृपभः सोऽस्तु, स्थानकं ज्ञानशाखिनाम् । यखोपकण्ठे चिकूर-श्रेणिविणायते ॥१॥ इतो 'जम्बूद्वीपे प्रत्यग-'विदेहेऽपराजिता। पुर्यस्ति स्वस्तिधुर्यश्रीः, शक्रपुर्यपराजिता ॥२॥ स्तनलैणाश्रुसिक्तायाः, स्फीताया नीतिवीरुधः । पुष्पगुच्छा इबाद्देप, यन्त्र मुक्तोत्करा वभुः ॥३॥ यत्र स्वस्तिकपतिस्था, मुक्ता भान्ति स वेश्मसु । अन्तर्द्रव्योमणा वेशम-लक्ष्मीणां स्वेदविन्दुबत् ॥ ४॥ तस्थामीशानचन्द्रोऽभू-चन्द्रोज्ज्वलयशा नृपः । प्रतापतफ्नध्वस्त-समस्त रिपुतामसः ॥५॥ यद्वामवामनेत्राणां, नेत्राणां वीक्षणाद् चने । लममाना गलन्माना, कुरङ्गत्वं मृगा दधुः ॥ ६ ॥ .यद्वैरिपुरषेश्मानि, प्रोपितखामिदुःखतः । शके तपखितां भेजु-लिल्लिजटाघटाः ॥ ७ ॥ श्रेष्ठी श्रेष्ठगुणज्येष्ठो, गरिष्ठो धर्मकर्मभिः । तत्र चन्दनदासोऽभूद्, वाचा दासितचन्दनः ॥८॥ तख प्रशस्यमहिमा, तनयो विमयोयलः । जज्ञे सागरचन्द्र श्री-रागसागरचन्द्रमाः ॥९॥ मतिलीलावतीकेलि-कामने त तेनिरे । कलाभिः कलितोल्लासा, विलासा प्रगुणैर्गुणैः ॥१०॥ खच्छाशयस तस्यासन् , परोपकृतये गुणाः । रैलाकरस्य रत्नानि, भुवनस्य विभूषणम् ॥ ११ ॥ महाजना िसंहर्तु, मृदेवं सेवते स सः । विश्वसम्प्रीणनायेच, पयोबाहः पयोनिधिम् ॥ १२ ॥ १ पूर्वानाचकतृणस्य बनमिवाचरति । २ 'मनुष्टुर'छन्दसि ६८९तमपर्यन्तानि पधानि । ३ मनोहरमहिलानाम् । १ स-'मगरावासाः' । ५ गृहाणि । ६ सागरचन्ने । ७ समदरसा । 1