पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टः सर्गः परिमाहयम् ] १२१ पण्णागपि समिसिदों गमनम् संलेखनादयमय प्रथमं प्रपद्य ते पादपोपगमनानशनान् विपद्य । 'सोर्यसिद्धिमधिगम्य च धर्मर्गराः सऽप्यमी समभवन युसदोऽहमिन्द्राः ।। २५९ ।। ।। इति श्रीजिनपरसूरिशिष्यमक्षाविचमपत्तियेवाम्वरशिरोमणि ललितपदन्यास- राजहंस विद्वाननीयमसरस्परिकण्ठागराएपपिल श्रीमदमसन्द्रनिरचिते भीपरमानन्दारमाप्ति भीमिनेन्द्र परिरो ममापाग्ये वीरा श्रीआदिनाथ- चरिते (नेचमाजीवानन्दमय)पसगान्युतदेयलोकभव-एकादस- परवरिधीययनाममन-डाटासार्थसिद्धिभयप्रकाशन: पष्ठः सर्गः समाप्तः ॥६॥ भाई नाशु पंचाशुगसुभटगरान पञ्चमुख्यवतश्री. कीडासरख्यानि चानं सममिय समितीः पञ्च संसेवितुं वा । आसीद् या पाचिन मिचिनमितो सिधाराचतुष्क कोद्धान्तकान्तकायः स हरत दुरितान्याद्यतीर्थङ्क से वा ॥११॥ नमः किमु स्फटिकदर्पणदर्पहारि श्रीपद्ममत्रिहृदयस्य सुनिर्मलत्वम् । मुक्तिस्थिता अपि यतोऽत्र जगत्रपाा- स्तीर्थरा प्रतिदिन प्रतिमिम्बिताते ॥२॥ ग्रन्याय लोकमरा ॥ ३६५ ।। अमरत्वं चुधाः पापु-निपीयाऽमृतमुत्तमम् । भवता तत् पुनलैब्ध-मुहम्प यचनामृतम् ॥ १॥" १-२ पश्चिानार्गनोग्य पाठ क-पती नारित । ३ एतसागानि विद्यन्ते निमलिगिते पये- "अरविन्दमशोकं च चूर्त च भवमक्षिका । नीलोरपल व पते पञ्चयाणस्य सायका ॥" ४ नाममुगट०। ५ पयमझामतं० । ५ का... 'वाम'। साधारा । ८ क-कम.' ९ अमरचन्द्रवरिणा। १.ए-मलिगतोऽय होय प्रक्षिप्त इति मतिमाति । मरपा १६