पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्यानन्दगाकाव्यम् [श्रीजिनेन्द्र- सूत्राऽर्थयोस्तद् द्वितयस्य वाऽथ, यतादपूर्षय दिने दिनेअपि । विरच्यते यद् ग्रहण गुरुभ्यः, सानं तदष्टादशमाहुरायः ॥ २४८ ॥ सदा समुद्रासन-वासनाभ्या-मवर्णवादप्रतिषेधनेन । श्रुतस्य भक्तिर्यदहनिशं तदेकोनविंश समुदाहरन्ति ।। २४९ ॥ क्रियेत विद्या-कविता-विवाद-निमित्तसद्धर्मकथादिभिर्यत् । प्रेमावना श्रीजिनशासनस, तत् स्थानकं विशमुशन्ति विशाः ।। २५० ॥ एतेपु तीर्थझरनामकर्म-कृत भवस्येकमपि प्रससम् ।

श्रीवजनाभो भगवानमीभिः, स्पष्टः समनैरपि तदू बबन्ध ।। २५१ ॥

बह-सुबाहु-पीठ-महापीठादीनां धैयापुत्त्यादिवर्णनम् 'व्रतीश्वराणां विततान चैया-वृत्य तथा बाहुयतिर्यतात्मा । उपार्जयामास स चक्रवति-भोगप्रदं कर्म यथा प्रथीयः ।। २५२ ।। -सुबाहुना साधुवरेणा साधु-विश्रामण संसजता यतीनाम् । उपार्जितं बाहुवल सदने, यश्चावल: सोऽपि महाप्रलोऽभूत् ।। २५३ ।। श्रीवनमामो भगवान् समायो, अत्याविमौ साधुवरावितीमा । घाटुं सुबाहुं प्रशस वैया-वृत्त्येन विश्रामणपा मुनीनाम् ॥२५४ ॥ 'पीठो महापीमुनिष तौ तु, मिधः सदाऽऽलोचयतामथेति । सदैव यः स्यादुपकारकारी, स एच विधे स्पृशति प्रशंसास् ।। २५५ ॥ सिद्धान्तशुद्धाध्ययनावधानी, सहवानसन्धानकृतानुबन्धों। यथा स्तुता फोऽनुपकारिणी नौ, खार्थ दिनान क्वचिदादर साव २५६ ईक्रित दुष्कृतमित्युदग्रं, तयोरनालोचयतोचिराय । फर्माभवन स्त्रीत्वनियन्धि मापा-मिथ्यात्वजं संयमशालिनो ही २५७ ते पूर्वलक्षाणि चतुर्दशेति, पञ्चाप्यतीचारविवर्जितानि । प्रपालयन्ति स पडप्यामुण्ड-माखण्डलस्तुल्यपदा प्रतानि ॥२५८ ।। १ कथयन्ति । २. तत्वार्तृपरत्वे उस्रोऽयं सम्यक्त्वसप्तती- पावयणी १ धमारही २ या ३ मिचियो । तवस्ती ५ य । विजा ५ सिद्धो च ७ की ८ अहेव पनाका गणिया ॥ [प्रावधनी धर्मकथा बादी नैमित्तिकः तपश्री च | विधारिद्धः म फक्षिा बाटैय प्रभावका भविताः ॥] ३ गौ-आपगोः । ४ खेदे। --