पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टः सर्गः परित्रालयम् ] शङ्कादिपश्चातदोषमुक्तं, स्यैर्यादिपश्चोरुगुणप्रपञ्चम् । शैमाविपश्वस्फुटलक्षणाई, सम्यक्त्वमुक्तं नवमं सुनीन्द्रः ॥२३९ ।। सज्ञान-सद्दर्शन-सचरित्र-भावोपचारन चतुष्प्रकारैः। खसेवकानां विनयः कुकर्म-ततेचिनेता दशम मतं तत् ॥२४॥ आवश्यकेपु प्रतियसमिच्छा-मिथ्याक्रियायेषु गुरुप्रयत्नः । योगेष्वतीचारविवर्जन यत् , स्वानं तदेकादशमामनन्ति ॥ २४ ॥ गुणेष्वहिंसादिषु यत् समित्या-दिकए मूलेषु तधोत्तरेषु । पत्नादतीचारनिवारकत्वं तद् द्वादशं स्थानमुदाहरन्ति ।। २४२॥ प्रमादमुचा परिहत्य दूरे, क्षणे क्षणे यत् तु लवे लवेपि। सझ्यानसन्धानविधानमेव, त्रयोदशं स्थानमिदं वदन्ति ॥ २४३ ।। नित्यं तपःकर्म कुकर्ममर्म-व्यथाकरं यत् क्रियतेऽतितीव्रम् । अबाधया स्वान्तशरीरयोस्तु-चतुर्दर्श स्थानमुन्ति दक्षाः॥२४४ ॥ तपःप्रपोपु पर क्रियेत, मुदा यदन्नादिकसंविभागः। मनोवचःकायविशुद्धधन्यै--स्तत् स्थानकं पञ्चदर्श दिशान्ति ॥ २४५ ॥ आचार्यमुख्येषु दशस्वतीय-भाया-उन-पानाशानदातमुख्यैः । निवेदहीनं करणेन भैय्या-वृत्तस्य तर पोडशमामनन्ति ।। २४६ ॥ वत् स्थानकं समदर्श स्मृतं यत्, क्रियेत सक्स प्यतुर्विधरस । अपायसम्भारनिधारणेन, मनासमाधिच समुन्नतिश्च ।। २५७ ।। १ शङ्का काक्षा मिचिकित्सा मिभ्याधेिप्रशसा तसंवेरीि सम्यक्त्वस पर दूपणानि | २ स्थैर्य प्रमानना भक्ति जिनशासनकोशल तीर्थसेवेति सम्यक्त्मस पञ्च भूपणानि । ३ शम-सवेग निर्यदा-शुकम्पा स्तिक्येति सम्मन्नत्यस पश्च लिदानि । एतत्सूचनमकारि कविरै ३९समे पृष्ठे। ४ उक्त च अनुयोगद्वारे ११८रामै सूने- "इच्छा १ मिा २ सहकारो : भावस्सिया ४ य निसीहिया ५१ आपुन्छणा ६ व परिपुच्छा ७ दुना ८ य निर्मतणी ए उयसपया १० य काले सामायारी भवे दसविहा उ।" [इच्छाकारो निध्याकारत्तयाफार आवश्यपी च षेधिकी । आन्दना च प्रतिपच्छना उन्दना न निमघ्रणा । उपसम्पदा च काले सागाचारी भने दयविधा तु] एतत् विद्यते विचारसारे २४९-२५० तमनाशासार्थरूपेण ५ क-'माबाधया। इस-कथयन्ति'।