पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 5 १४ श्रीपणानन्दमहाकाव्यम् [श्रीजिनेन्द्र- क्षमा 'मनुष्योत्तर पर्वत्ताग्रं, परेण 'मन्दीश्वर मासुमासन् ॥ २२६ ॥ सम्भासुमेकोरपतनेन वसाद, क्षमास्य पूर्वोत्पवनानी ते । तथा तिरश्चीनगतिक्रमेण, गतागतेपूर्द्धमपि क्षमास्ते ॥ २२७ ॥ आशीविपदिय बभूव तेषां, साद निग्रहा-ऽनुग्रहयोः समः।' तेपां प्रभूता अपि लब्धयोन्या, प्रादुर्यभूर्भपनोत्तमामाम् ।। २२८ ।।* न लब्धिरिद्धिमभयं फलं ते, स्पृहाविमुक्ता जगृहुः कदापि । स्वैर सरस्यामपि कि लसन्त-स्तृष्णाविहीनाः सलिलं पिवन्ति ।।२२९।। वानाभमुनेविंशतिखागकानामाराधनम् इतव तीर्थहरनामगोत्र-फर्मायामास विनिर्जिवात्मा । श्रीजनाभो भगवानपीति, स विंशतिस्थान विधानधन्यः ।। २३० ॥ चाहती तत्प्रतिमांततीनां यत् पूजनं यत् स्तवनं वराय । अवर्णवादप्रतिपेधनं यत् , स्थानं तदाहन्त्यनिमिचमेकम् ।। २३१॥ प्रभावना सिद्धगणा सिद्धि-स्थानेषु 'सम्मेत'नगादिकेषु । तथा यथावस्पितसिद्धभाव-सङ्कीर्चनं तद् गदितं द्वितीयम् ॥ २३२ ।। वास्यस्थरोगाकुलसक्षमुख्य-तपोभृतां नित्यमनुग्रहो यत् । सिद्धान्तवात्सल्यमनारतं तच , स्थानं तृतीय गदितं गरिहै ॥ २३३ ॥ शुद्धानपानीपधयनमुख्य-विश्राणनादस्खलियोजनाय । तुच्छवात्सल्पकते गुरुणां, स्थानं चतुर्थ कथितं मुनीन्द्रः ॥ २३४ ॥ भवन्ति ये विंशतिसहरयर्य-पर्यापिणः पष्टिसमायुपोऽथ । तुगधुर्याः स्यचिरांसिधैषु, भक्तिस्तु तत् पञ्चममामनन्ति ।। २३५ ॥ । बहुश्रुता ये स्फूटमात्मनोऽर्थ-व्यपेक्षया स्थुर्वतिनां वतंसाः । तेवनयन्त्रप्रभृतिप्रदान, वात्सल्यमेतत् प्रवदन्ति पृष्ठम् ॥ २३६ ।। अत्यन्तमुत्कृष्टतपापराणां, बर्तावराणां परिकल्पते यत् । विश्रामणादानपरेण भक्ति-पोत्सल्यमेतत् फिल सप्तम सात् ।। २३७ ॥ यद् द्वादशाङ्गे सततं श्रुतेऽपि, प्रतन्यते प्रश्नसुवाचनायैः। सूत्रात् तथााद् द्विवपाच सम्यग् , ज्ञानोपयोगो हि तदष्टमं सात् २३८ १ राचरम् । २ समवायाधारिणः । ३ क-'दानमभूतियशरत' । ।