पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ चरित्रालयम् ] पष्टः सर्गः आयस्थितान्मध्यगतादथान्त्य-पिताछुतादेकपदादाप खान् । ग्रन्थार्थवोधः सकलोऽपि यस्मात् , पदानुसारित्वमभूत् तदेपाम् ॥२१३॥ उद्धृत्य वस्तु स्फुटमेकमन्त-मुहूर्तमात्रेण समर्थताया । श्रुवाम्बुराशेरवगाहनाय, मनोबलाढ्या मुनयोऽभवस्ते ॥ २१ ॥ तद्वाग्मलित्वं विललास नेपा-मन्तर्मुहर्जेन यतो यतीन्द्राः । ते मालकामात्रपरिक्रमेण, श्रुतं समग्र गुणयाम्बभूवुः ॥ २१५ ॥ तेषां तथा कायलित्वमासीत् , स्थिरां चिराय प्रतिमा स्थाभी। प्रपद्यमाना न कदापि पीडा, श्रम-लमाभ्यामभिभेञ्जरेच ॥ २१६ ।। सर्वेऽप्यजायन्त सुधाऽऽज्यदुग्ध-मध्यानयात्युज्ज्वललब्धिमन्तः । पाने कदन्नस्थ समागतस्य, सुधादिजखादसमाश्रयास्ते ॥ २१७ ॥ ते जहिरे साधु तथैव दुग्ध-सुधाऽऽज्यमध्याश्रविणो यतीन्द्राः। सम्वेषु दुार्विधुतेपु दुग्धा-दीना परीणामकिरा गिरा च ॥ २१८॥ बभूवुरक्षीणमहानसद्धिं-प्रवृद्धशोमा भृशमक्षयेण । अन्नस्य पात्राश्रयिणोऽल्पकस्या-प्नल्पसाधृष्वपि कल्पनेन । २१९ ।। जिनेवराणामिर देशनोच्यो, स्वल्पप्रदेशेऽपि शरीरभाजाम् । समातिगानां मुखसंश्रयेए, विरेजुरक्षीणमहालयास्ते ॥ २२० । एकेन ते केनचिदिन्द्रियेण, परेन्द्रियार्थप्रति लम्भनेन । विरेजुरुचैः प्रतिलब्धभिन्न-श्रोतासुलब्धिप्रवलप्रभावाः ।। २२१ ।। जवाममोल्लाभवार्णवानां, नवापुरथारणलब्धिरेषाम् । साऽऽसीद् ययकोस्पचनेन मात, दीये समथों 'रुचकाभिधानम् ॥२२२१० तो पलन्तो 'रुचकात' तु 'नन्दी-अरेसमेकोत्सतनादुपैतुम् । पुनर्द्धितीयोत्पतनेन तस्माद्, यतो गतारतत्र समाययुस्ते ॥ २२३ ॥ ऊर्ध्वं तु गत्यां मुरौलमौलि-धृतालयं पाण्डुकनामधेयम् । उद्यानमेकोत्पतनेन गन्तुं, तेषां क्षमत्वं समभून्गुनीनाम् ।। २२४ ॥ सतः समेतुं पलिवास्तदेको-स्पातात् क्षमा 'नन्दन काननं ते । भूयो द्वितीयोत्पतनेन पूर्यो-स्पातक्षिति प्राप्नुमलं वभूयः ॥ २२५ ॥ विद्यापुरधारणलब्धितस्ते, त्वेकन पूर्वोत्पतनेन गन्तुम् । १य-यती शा.' २ जाप्रमाणोडवरासाररागदाणाम् ।