पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपभानन्दमहाकाव्यम् कत्तुं तथा मूचिमणीयसीं खां, क्षमा भवन्ति स महर्षयते । अलं यथा सश्चरणाय हार-मुक्तास्तराले गुणवद् बभूवुः ॥ २० ॥ महत्तमीकर्तुममी समर्थ-समास्तथा सन्मुनया खमङ्गम् । यथाऽरचन से सुरमुक्तपुष्पो-रकरैरिवोडुकरय॒तास्ते ॥ २०१।। वपुलपीयस्त्वमयोज्झिताना, तत्कमेपामजनिष्ट निष्ठा । यदुल्लसखे तुणतूलवायु-चनीपकानामपि लाघवानि ॥ २०२।। चक्राणि बाणि च पाणिभिर्ये, धुन्वन्त्यद्दो तैरपि चनिः । सहानया साऽऽविरभूदीपा, वपुगरिम्णः करणाम शक्तिः ॥ २०३० सा प्राप्तिशक्ति प्रससर्प तेषां, पृथ्वीस्थिता एव यथाऽङ्गुलीभिः । भूर्श स्पशन्ति स मुखं सुखेन, हे मेरुशृङ्गाहवारकादीन् ।। २०४॥ प्राकाम्पशक्तिः प्रससार सारं, तेषां भुवीवाप्सु गतिर्ययाऽऽसीद । तथा पृथिव्यामपि पाथसीब, अभूपूरुन्मजनमानानि । २०५॥ तपप्रभावेण यतीवराणां, बदीश्वरस्य विललास पाम् । ते येन चक्रित्रिदशेनेसेना-समृद्धता खस विधातुमीशाः ॥ २०६ ।। तरिकश्चिदेपाभूपिपुङ्गवाना, वशित्रसामर्थ्यमुपाजगाम | फूरस्वभावान्यपि येन जन्तु-जातानि जातानि भृशं वनानि ॥ २०७॥ तपोभृतामप्रतिघातिनी सा, शक्तिस्तथा व्यक्तिमियाय तेपास् । धरस्य मध्येऽपि यथैव रन्भे, यथा न यावं प्रतिघातमापत् ॥ २०८ ॥ अनाहता कापि तपोधनाना, समृद्धिरन्द्रद्विविघे बभूव । अदृश्यरूपानसरो ययाऽऽसीत् , संदागतीनामिव सर्वतोऽपि ॥ २०११ नेपा तथा कामकथा रिपूर्णा, सा कामरूपित्यकलोललास | यथा जगन पूजयितुं समर्थाः, स्वरूपरिषिविधप्रकारः ।। २१०॥ बीजबुनियादीनां वरूपम् सुन्झानजीयातुजितेन्द्रियाणां, तद्वीजबुद्धिवमभूदू यतीनाम् । एकार्थवीजादजनिष्ट येना-उनेकार्थवीजप्रकरप्ररोहः ॥ २१ ॥ तत्कोदित्वमदीपि तेपा, येऽर्धाः श्रुत्ता प्राक् सरण विना है । यतः स्फुरन्ति स तथा स्वरूपा-धान्यानि कोठग्रहितानि यत् ।।२१२।। याचकानाम् । २ इन-स्वागी । ३.पर्दतस । ४ नमनम् । ५ अन्तर्शनविधे । ६ मायूनाम् । ru . ।