पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पः सर्गः चरित्राझयम् ] मासोपासादित्तपोभिरु]-ग्रीरभूवुन मनागपीमै ॥ १८७ % मलमलिमा जलयोगतो या, या कुण्ठरूपा कठिनप्रहारान् । या कोशसभा परहिंसनीया, सा कि समा तपसोऽसिधारा ॥१८॥ श्रीवसेनो भगवान् जिनेन्दु-र्ष्यानं श्रितः शुक्लममान्तिमं सः । पदं प्रपेदे परमं सुरेन्द्र-परम्परातमहपश्चः ॥ १८९।। मच्याम्बुजन्मप्रतिवोधकारी, तमोऽपहारी रविषद विहारम् । श्रीवज्रनाभो जनयाम्यभूष, करैरिवर्पिश्वरैः परीतः ॥ १९ ॥ खेलादिलब्धिवर्णनम् योगाभियोगप्रभवप्रभाषास् , खेलादिलब्धी खल लेमिरे ते । वर्षाब्दवर्षाद् व्रततीविशेपान , क्षितिप्रदेशा इस संयतेशाः ॥ १९१ ॥ क्षमावतां श्लेष्मलैवेन तेपा, सिष्टानि कुष्ठामयवद् चपि । सद्यः सुवर्णानि भवन्ति सिद्ध चूर्णेन ताम्राणि यथा क्षणेन || १९२ ॥ कर्णा-ऽक्षि-कायप्रभयो मलस्तु, कस्तूरिकामोदसहोदरस्वम् । तेषाभूपीणामकरोत् सरोग-रोगापहारिवमधारयञ्च ॥ १९३ ।।* तेषां वपुःस्पर्शनमात्रतोऽपि, रुजा प्रणेशुः सरुजां जनानाम् । साङ्गुलीमप्रविवर्त्तमात्रात् , यथाऽभितः कुण्डलिमण्डलानि ॥ १९४ ।। जीमूवमुक्त सैरिदादिगं या, तैदासङ्गप्रगुणं पयोऽपि । रियोजयामास रुजोनभाजा, पीयूषपूरो गरलावलीयन् ॥ १९५ ॥ तेषां वपुःस्पर्शपरैर्मरुद्धि-चिपादिदोपा विलयं समीयः । प्राइममत्तोदितवारिवाह-वारिप्रवाहैरिव दावदाहाः ।। १९६ ।। तस्यर्पिपन्दस्य विषेण मिश्र--मन्नादि पाने वदने प्रपिष्टम् । किलामृताते स विपत्यमोज्झदू, बोधको मानसवा कुवोधम् ॥१९७।। दूरेण तेपां श्रमपोश्वराणां, स्वाध्यायवाणी श्रवणाञ्जनस्य । बाधा विपव्याधिमवाप नाशं, सिंहस्य नादात् करियां घटेव।। १९८॥ दन्ताश्च केशरश्च नखाश्च तेपो, समग्रमप्यङ्गभवं सथाऽन्यत् । मैपज्यभावं मजति स्म यद-मणित्वमन्दाग्नु संदाकरेषु ॥ १९९ ।। १ उत्सवमसार । २ क-'प्रपशम् ३ का-भवेन' | ४ नद्यादिचलम् । ५ मुनिदेह- सह। ६राकरे ।