पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ११४ श्वीपमानन्दमहाकाव्यम् [श्रीजिनेल- उद्धारकारी गुरुगीर्गुणोपी, कपालचूडामणिरेप तातः ॥ १७५ ।। सन्मार्गदो भ्रष्टतरानपार-संसारकान्तारजुपो मनुष्यान् । -दुष्कर्मदुष्टारिविश्यमानाम् , रक्षन् प्रचर्मुख्यपथे करोति ॥ १७६ ।।* अपीडशे स्वामिनि मोइनिद्रा-निद्रालवो विद्य वयं हहा न । "रवंत्र संहियमाणमन्तः-ौः कपायविषयपिद्भिः ॥ १७७ ॥ चिने विचिन्त्येति स चक्रवर्ती, ते धर्मचक्रिमभुमानताङ्गः ।, ध्यजिज्ञपद् विज्ञजनावरांसो, भक्त्या भृशं गद्गदया गिराऽथ ।। १७८ ॥ प्रकाशिताशेपयपास्थितार्थ, त्रैलोक्यमानौ त्वयि भासमाने । एकत्र सम्भूय भृशं तमोभिः, स्वामिन् ! गिरेगहरवद् भृतोऽसि ॥१७९।। समप्रवल्लिद्रुमकाननोद्यत्-प्रसूनपत्रप्रकरप्रकीर्ण । यथा वसन्ते प्रसतेऽपि विष्वक, जाती न पुप्पं न दरं करीरे ॥१८०॥ उल्हासिताशेपजगत्प्रकाशे, विनिर्मितालोकनलोकनेत्रे । दिनाधिनाथेऽप्युदिते विकाशो, म करवे पश्यति नाप्युलूकः ।। १८१ ।। तथा जगन्नाथ ! भवार्णवान्व-जगत्रय तारयति त्वथीदम् । अई तथैवामि निमग्न एव, कृपां कृपालो ! कुरु तारयाशु ॥ १८२ ॥ तातेन दत्तं भुवनाधिपत्यं, नीत्यान्वितः पालिखवान् यथाऽहम् । प्रताधिपत्य परिपालयिष्ये, क्षमान्वितो नाध तथैव देहि ॥ १८३ ।। वसनाभस्य सहोदरादिना साथै पिसुरन्तिके दीक्षा एवं स विज्ञप्य विर्स सुवास, प्रदाय राज्यं भक्वासमीरुः । सहोदरः सारथिनी च सार्द्ध, प्रती पितुस्तीर्थकृतोऽन्तिके भूत् ॥१८॥ श्रीवजनाभः समभूत क्रमेण, सिद्धान्तपाथोदधिपारदृश्वा । एकत्र संवाससुखेच्छयेक, द्रार द्वादशाङ्गानि विलेसुरसिन् ॥१८५ ॥ एकादशगङ्गानि विदाम्बभूवु-याद्वादयस्ते यतयस्तु पञ्च । प्रज्ञाभियोगक्रमचित्रताया-विचित्ररूपाः श्रुतसम्पदः स्युः ॥ १८६ ।। श्रीवज़सेनप्रभुवाक्सुघोमि-संसिच्यमाना मुनयोऽनुपेलम् । १ विहन्यमानान् । २ फा-पलयाशु' । य-बाय'। ५ आचार सूत्रत स्थान समयाय भगवती ज्ञाताधर्मकथो-पासश-उन्तकद ऽनुत्तरोपपातिक-प्रश- व्याकरण पिपाक इष्टिवादेति द्वादशाहानि । . ११-'स बज०।