पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवायम् ] पाठः सर्गः ११३ पुण्डरी किण्यां समवसरणम् अधैकदा तत्र जिनाधिनाथः, श्रीवग्रसेनप्रभुराजगाम । प्रमादनिद्रां जगतो विनिद्रा, विद्राव्य कुर्वन रविवत् प्रबोधम् ।। १६३ ।। देवैः कृतायां मषि-हेम-रूप्य-वप्रत्रयान्तर्मणिवेदिकायाम् । चक्रे स्थित चैत्यतरोरघस्ता-धर्मोपदेशं स सुधोर्मिदेश्यम् ॥ १६५ ॥ * श्रीवजनाभोऽपि सबन्धुमत्तः, श्रीवनसेनस्य जिनेवरस्य । आस्थाम्बुजादू वाघ्नधुपानलीला-रमन्मना भृङ्ग हवाजगाम ॥ १६५ ॥ स सार्वभौमखिजगत्ममुं त्रि-प्रदक्षिणीकृत्य तथा प्रणम्य | नुत्ला नरेन्द्रोऽनुसुरेन्द्रपूछ, सृष्टापदेशः समुपाविवेश ॥ १६६ ॥ शक्रानुगे चक्रिणि धर्मचक्री, प्रचक्रमे चेति बचा प्रवक्तुम् । अन्दारशरज्ञानसुधापयोपि-रङ्गचरङ्गप्रसरप्रशस्वम् ॥ १६७ ॥ जिनदेशना प्राग्जन्मथैर्जनितनपश्चा, शक्रत्व चक्रिल्यसमृद्धयोऽमूः | स्फरन्ति तावद् बत यावदायुः, क्षयो क्षणे साद परिहीयमेतत् ॥१६॥ समृद्धिमोहेन यदि प्रमादा-दार्षिलीनं सुकृतं कृतं न । तदा परित्राणमहो विधाता, का प्राणभाजां नरकप्रपाते । १६९-युग्मम् कर्माणि भाल्यैकप(प)राणि मुक्त-थम रमन्ते बत विश्वजीवैः । मृदाईपिण्डैरिव कामलस-क्षणक्षणान्यान्यशरीररूपैः ।। १७० ॥ चातापावाहतबारिवाह-सब्रह्मतां चुम्बति जीवितव्यम् । तेश्वरत्वं तु शरीरभाजां, विद्युत्प्रकाशस्य विलासमेति ॥ १७१ ।।* जानाति यजीवति मैव देही, सम्पत्धिनो वेत्ति च मृत्युमासान् । सं असमानं जरसाध्वगच्छे-म दुर्मसिधर्ममतिस्तथापि ॥ १७२॥ स एव विश्वत्रितये विवेकी; स एव सद्बुद्धिवां वर्तसः । स एव सत्त्वेपु पिरकसत्त्वो, गृह्णाति धर्म फलमायुपो यः ।। १७३ ।। आकर्णयन् फर्णसुधां सकर्ण-स्ता देशनां क्लेशविनाशिनी सः । अमानसन्मानसपासनाभृद्, विचिन्तयामास नवासबोध ।। १७ ॥ मोहान्धकार तदर्शनानां, भवान्धकूपान्तरपाटुकानाम् । १ अमृतकलोलकल्पम् । २ क-गृष्टापदेश ' । ३ त्यक्तमाय । जीवितम्ये। प. ना. १५