पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ श्रीपमानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- सदा बभूवुनिधयो नेवापि, जिनोक्तवत्यानि यथा यतीन्दोः ॥ १५२ ॥ जैत्रेण जिग्ये विजयोऽसुनो -शक्रेण चक्केण समन्ततोऽपि । ययातितीत्रेण यतीश्वरेण, भवक्रमः संयमशीलनेन ॥ १५३ ।। नृपेषु तसिन् विजयेऽखिलेप, स सार्वभॊमः शुशुमेभिपिक्तः। गुणेषु सर्वेषु धुरीणवृत्तिः, शमो यथा सिद्धिसुखोपलम्भे ।। १५ ।।। पखण्डमाजो विजयस तस्स, लब्धाधिपत्यं विविधान् स भोगान् । सदैव प्रतेन सहोदरैथ, सहात्मपष्टः खल सेवते म ॥ १५५ ॥ मनोऽपि भोगेषु महोलणेपु, तेषां न मोहेन विमोहितोऽयम् । विचक्षणो मूर्खगणेषु खेलन, मौर्येण तेषामुपलक्ष्यते किम् ॥१५६ ।। निन्येऽस्य वृद्धि सुकृतेन लक्ष्मी-रतेनापि लक्ष्म्या सुकृतं तथैव । मिथरेतयोरित्युपकारकेलि-न कापि विश्राममहो जगाम ।। १५७ ॥ खण्डेपु नेता विजयस्य पट्स, पमिर्गुणैः फिरिवारिलोकः । स सोदरैः सारथिनाऽऽत्मपष्ठो, जिनांहिपङ्केहि पट्पदोऽभूत् ॥ १५८ ॥ पृद्धि यंतस्तद्वयसोऽनुघस्र, श्रीः स्पर्द्धयेवास विबर्द्धते स । 'संहर्पतोऽस्साः खलु साऽपि धर्म-धीरस्य धीरस्य दधौ प्रकर्षम् ॥१५९।। धृतावधानैर्नवमिर्निधानः, समर्थिताः केश्य न काक्षिचार्थाः । "सैरप्यशेपैः सुकृतक्रिया न, निशेषतां नेतुमलं बभूवे ॥ १६० ।। गीतानि चिन्तामणि-कामधेनु-कल्पगुमाणामधिदेववाभिः । शृण्वन्ति सिद्धाचलसन्धिरन्फ्रे-लिस्त्रियो दानयशांसि घस्य ॥११॥ उपासमानस सदाप्तयोग-भौगैरनेकैः सविवेकच्चे। नास प्रयास मनसवकार, संसारखैरसभयो विरागः ॥ १६२॥ १ जम्बूद्वीपप्रज्ञप्तौ ६६समे सूत्र एतनामनिर्देशो यथा---- "सप्पे १ पण्डभए २ पिंगलए ३. सब्बरयण १ गपटमे ।। काले ६ अ महाकाले ७ माणवगे ८ महानिदी संखे " [ नैसर्पः पाण्डुककः पिझलकः सर्परलो महापभः । काला महाकालो माणवको महानिधिः शमः ।।] २ क-निनेन्दो'। ३ तेन फारणेन । ४ सुकृत-सम्योः। सहर्षतो। ८ काहिसाथैः । ५ गच्छतः। ६फ- ७व्याया