पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पसः सर्गः चरित्रायम् ] पुराद पनं प्राप विरक्तचेताः, स वज्रसेनो नरकादिव द्याम् ॥ १४२ ॥ स तत्र निःश्रेयसदानदक्षा, दीक्षा स्वयम्बुद्धविभुः प्रपेदे । ज्ञान मनापर्ययमुक्कमय्य, ज्ञानत्रयस्येव विभु सिपेवे ॥ १४३ ॥ पादप्रचारैः परितः प्रपुप्यम्, पवित्रतां साम्यपरप्रवृतिः । ततो विभुः क्षुण्णतमस्ततिः क्ष्मा, प्रावर्तन द्यां रविवद् विहर्तुम् ॥१४॥ श्रीयननाभोऽपि विभज्य देशान् , ददौ चतुर्योऽपि सहोदरेभ्यः । यथोचितं राज्यचयप्रदेभ्यः, सुधीरुपायेभ्य इव प्रयोगान् ।। १४५ ।। श्रीवज्रनाभक्षितिभर्तुरासीद्, दासीकृतारे सुयशाः स मैतः । विडोजसो मानलिवन्मरुद्वद् , बहेरिनस्सारणवन्महीनाः ॥१४६ ॥ वपुर्वदः सकलार्थदः, संसारपजिणुभिरिन्द्रियार्थैः । महावतः साधुरिवातिशुद्ध-स्तैः पञ्चभिभूपबरो विरंजे ॥ १४७॥ कदापि कुत्रापि कृतप्रवृत्तेः, श्रीवजनामस नरेश्वरस्य । पञ्चाप्यमी तेञ्चुचरा बभूवः, सदैव चित्तस्य यथेन्द्रियाणि ॥ १४८ ॥ ज्ञान परध्याननिघातिाति-कर्मस्थितः केवलमाविरासीत् । श्रीवज्रसेनस नरेघरख, द्योतो यथा वातहताब्दपलेः ।। १४९ ।।* चफरवस्य प्रादुर्भवः श्रीवज्रनाभा सदैव शस्त्र-शालाऽन्तराऽऽविर्भवति स चक्रम् । ग्रीष्मर्तुमध्यन्दिनतीक्ष्णभानु-भीष्ममभाभासितदिग्विभागम् ॥१५०* त्रयोदशासनपराणि तस्य, रंलानि यतेन विना नृपस्य । पुण्यानुमानेन विद्धिमेति, स्थानाम्बुमानेन लतेय लक्ष्मीः ॥ १५१ ।। तस्सावनीन्दोः कृतसन्निधानाः, 'सर्वार्थसिद्धिस्थितिसंविधानाः । १ उत्कण्ठितम् । २ विश्वस्त । ३क-ध्यावर्तत ५ साम-दाम-दण्ड-भेदलक्ष- णेभ्यः । ५ सारथिः। ६ इन्द्रस्था ७ शानावरण दर्शनावरण-मोहनीयान्तयेति पाति- कर्मचतुष्कम् । ८ -'तीक्ष्ण'1९ गृहत्सङ्गहिण्यां ३०३तमगाषायां एरावामान्येवम्- "सेणावइ गाहावद पुरोष्टि गय सुरय यई इत्थी । छ चम्म मणि कागिणी खम्ग दंडो में ||" [ सेनापतिहपति. पुरोहितो गजस्तुरगो वकि: खी । चकं छत्र धर्म मणिः काफिनी सन्नो दण्डव ।।]