पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपालन्दशहाकाव्या [श्रीजिनेन्द्र- तस्थामभूद् दोर्जितवजदण्डा, श्रीवज्रसेनः सपलिवारिसेनः । राजा नभो यस यशोमिरामात् , करसम्पूर्णसमुद्गकाभम् ।। १३० ॥* यस प्रतापस्तपनो नवीनः, सर्वत्र लब्धाभ्युदयोऽस्तहीनः । यो यः क्षितीशोऽत्यजदातपत्रं, ताप तनोति स न तस तस्स ॥१३१||* मार्याऽस्य धर्याऽजनि धारणीति, सन्धारिणी सद्गुणधोरणीनाम् । रूपं निरूप्यानुपमं यदीयं, स्मरोपि रत्यां विरतादरोऽभूत् ॥ १३२ ॥ द्वाविंशति तोयपतीनितस्ते-ऽप्यपूरयन पुण्यमयाः समायुः । ततोऽच्यवन्ताऽच्युसतश्च तेषु, जातास्तयोः पञ्च सुताः क्रमेण ॥१३३॥ वैद्यादिदेवजीवानां विदेहे वासेननृपस्य बननाभादिकपञ्चपुत्ररूपेण जन्मानि वैद्यस्य जीवोजनि वज्रनाभा-भिधाङ्गभूर्भूरिगुणभूमिः । चतुर्दशस्वप्नविनिश्चितोरु-चक्रित्वसम्पत् प्रथमः पृथुश्रीः ॥ १३ ॥ स्वर्द्वितीयो भवति स बाहु-नामाऽतिधामा नृपपुत्रजीवः । आजानुबाहुः स मुघाहुसज्ञो, जज्ञे पुनर्मश्रितनूज़जीयः ॥ १३५ ॥ पीठो महापीठ इति प्रतीती, तौ श्रेष्ठि-साथैशतनूजजीवी । । स राजपुत्रोजनि केशवस्य, जीवस्तु नाम्ना सुयशा यशार्थः ॥१३६॥ शिवाय पाल्यादपि बचनाभं, स राजपुत्रः सुयशा विनीतः। स्नेहो बहुः प्राग्भवसन्निपद्धः, स्पष्टीकरोत्येव हि बन्धुभावम् ।। १३७ ।। राजस्तनूजाः सुयशाः स चैते, पटप्पपर्यन्त सम सेमेवाः। पदण्डभाग विजयं विजेतुं, मन्ये नयस्याङ्गजुपो गुणाः पेट् ।। १३८ ।। - तेषामुपाध्यायपुररास्थितानां, चिने कलास्तत्क्षणमेव सर्वाः । सान्तिमीयुर्मणिदर्पणे किं, विलम्पनोऽर्था प्रतिविम्विताः स्युः॥१३९॥ लोकान्तिकZज्ञपि नाथ ! तीर्थ, प्रवर्तचेति विदर्शनेरेशः । श्रीवासेनोग्य स वज्रनाभं, न्ययीविशद् बैंजिसमं स्वराज्ये ॥१४॥ - ईशेष्य सांवत्सरिकं ददाने, दानं यथाकामितमीहकानाम् । होणाः शशंसुः सुररत-धेनु दुमा निजं मेरनिकुञ्जनासम् ॥ ११ ॥ चके प्रभोनिष्क्रमणोत्सवोऽथ, नाथद्युसद्-दाम-मानवानाम् । रस-महीना' । १ सागसेपमान् । ३ प्रेक्ष्यतां सप्तमः सर्गः (सो० २५४-२६९)। ४ संयुक्ताः । ५ प्रेत्यतां चतुर्दशं पृष्ठम् । ६ स-नरेन्द्र ।। ७ इन्द्रसमम् । . .