पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टः सर्ग: परिभायम् ] शस्तर्धनः पुस्तकलेखनेन, सिद्धान्तमुदृत्य विशुद्धबोधाः । आत्मानमुद्दभुरमी समीप-मुक्तिप्रवेशा भववारिराशेः ।। ११९ * एवं सदैव स्वधनानि सप्त-क्षेच्या वपन्तः पडमी वयस्खाः । सकीयदुष्कर्मपरम्परावत् , कालं क्रिपन्तं क्षपयाम्बभूवुः ॥ १२० ।। पैराग्यात् सपा मित्राणां सहेव दीक्षा अर्थकदाउनेकविधैर्विकारः, संसाररस्थममी विमृश्य । बतं युता एव पडप्यखण्ड-बोधाः सुसाधो सविधेऽधिजग्मुः ॥ १२१ ॥ गुरोः परिज्ञानविधेयतयाः, सच्चानुकम्पाऽऽश्रयिणः सुतस्याः । समन्विता एव महीतलेऽमी, नमोऽङ्गयो भग्रहवद् वितहः ।। १२२ ।। चित्तोदयाद्रापदितस्य शङ्के, प्रबोधपैङ्केरहवान्धवस । तसैस्तपोभिः प्रसरोमहोभिः, क्षतानि तेषां नितमा तमांसि ॥ १२३ ।। एकोत्तराः पञ्च मदोन्मदेभ-पञ्चाननाः पञ्चसमित्युपेताः । ते क्षिप्तपञ्चेन्द्रियजप्रपश्चाः, प्रापञ्चयम् पञ्च महाव्रतानि ॥ १२४ ॥ चतुर्गतिक्लेशलताऽऽयकन्दान, चतुःशुमध्यानविरोधिरूपान् । समामूखैरसबरैयतुभ-विजिग्यिरेऽमी चतुरः कपायान् ॥ १२५ ।।। द्रच्याच भावाच विधाय पूर्व, संलेखनां ते पडपि प्रतीन्द्राः। पश्च सरन्तः परमेछिनस्ते, प्रान्ते प्रपन्नानशना विपन्नाः ।। १२६ ।।* पपणामनशनम्, अच्युते उत्पत्ति सर्वेपि वल्पेऽच्युरानाम्नि शक्र-सामानिका नाकिवा बभूवुः । तपः सुतप्तं हि तपोधनानां, श्रेयोऽस्ति तन्नो वितनोति यन ॥ १२७ ।। द्वीपैन जैम्बूपपदे 'विदेह'-क्षेत्रस्य पूर्वत्र महाधिपार्थे । सलोंकजैत्री विजयोऽस्ति 'पुष्क-लावस्य'भिख्यः श्रितपुश्कल श्री. १२८* पू: 'पुण्डरीकिग्य मिधाऽस्ति तत्र, धियोनिधी योनिमेव यत्र। अस्थादहीन्द्रः कपिशीर्षवेश-फणासहस्त्र परिसाध्वनीऽऽ॥१२९ ॥ १ साधु-साध्वी-आपक-आधिका-शान-पतिमा त्यति समक्षेत्री । २ नक्षनमहवन ३ सूर्यम | क-सप्तैर्महोभिः प्रसूतैस्तपोभिः' । ५ प्रेक्ष्यतां ३१तम पृष्ठम् । ६ पृथक्त्ववितर्क, एकनायि- सर्कम् , सूक्ष्मनिया प्रतिपाति, प्युपरतकिया निवृत्तीति चतुर्विध गुलम्यानम् । ७ क्षमा-मद्धतासरल- सा निोगता इति मायसंहारकमनुष्कम् । ८ जम्मूद्वीपे । ९क-निभेन' । १० क-'नाऽथं ।