पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र माधुर्यधुर्याणि जिनेश्वराने, ते ढोकयन्ति स फलानि यानि । तान्येव तेम्यखिदिवादिभितः, फलैः फलिप्यन्ति विपाफकः॥१०८॥ पुरो जिनेन्द्रस जलं जडत्व-मुक्तविमुक्तं यदमीभिरेखद । अदायि संसारदवप्रचार-निवारर्फ दुःखपरम्परायै ।। १०९ ।। प्रदीपितस्तैर्जिनपुङ्गवस्य, यो विश्वदीपस्स पुरः प्रदीपः। बभूव पां भुवनप्रकाशे, ज्ञानप्रदीपस्य से दीपनाय ।। ११०॥ उत्क्षिप्तकृष्णागुरुधूपधूम-स्तोमख दिक्षु अमृतस्य दम्भात् । जिनेन्द्रभक्तर्भयकम्पबन्ति, यान्ति स तेषां भवपातकानि ॥ १११ ॥ न्यवेश्यताखण्डितसद्दशाक्ष्या, समुयलश्रीः परिधा पवित्रा । तैर्या जिनस्वामिनि तागेपा, मर्येष्वमापु गतिवित्री ।। ११२ ॥ आरात्रिकोत्तारणकर्मकाले, प्रेरिताऽद्योतत पुष्पपति सत्कर्म तादृक् समवेक्ष्य तेषा, धर्मस्य हर्षांथुपरम्परेच ॥ ११३ ॥ विचित्रवादिवरवीयविद्ध-घण्टानिनादयनितान्तरिक्षम् । जिनाग्रतो मङ्गलदानदक्ष, दक्षा व्यधुर्मङ्गलदीपमेने ॥ ११४ ॥ पमित्रोवपूजाकरणम् ते द्रव्यपूजा विधिवद विधाय, न्यधुर्जिनेन्दोरथ भावपूजाम् | शेफ्रस्तवाद्यैः स्तवनस्तथाऽऽत्म-प्रणीतसङ्गीतमहोत्सचेन ॥ ११५ ॥ ते प्रत्यहं प्रीतिपरा गुरूणा-सुपासनां चक्कुरवचिचाः । जिनोक्ततधान्यक्गम्य सम्यक, सम्यक्त्वसङ्गे स्थिरतामबापुः ॥ ११६ ॥ चतानि ते द्वादश सद्गुरुभ्यः, सम्पालयामासुरवाप्य सम्यक । तथा यथा द्वादशदेवलोके-भ्योऽपि प्रयासन्ति परं पदं ते ॥ ११७॥ चतुर्विधध्यानविधानधीरा-चतुर्विध धर्ममभिस्पृशन्तः । चतुर्गतिशनिवारणाय, चेतुर्विध सदमपूजयस्ते ॥ ११८ ।। २ ख-खल्ल पालकानि । ३ वसपूजा । ४ नमोरथुण' इत्यपरे नाम । ५स-यधिगम्य । ६ प्रेक्ष्यता ३३तगं पूछन् । ७ (अ) सौधर्मः, (आ) ऐशानः, (द) सनत्कुमारः, (१) माहेन्द्रः, (उ) प्रालोकः, (क) लान्तक', (ए) महाशुफः, (ऋ) सतारः, (ल) आनतः (क) मागतः (ए) आरण', (ऐ) अच्युत इति द्वादशा देवलोकाः कल्पोपपप्तयांनि- बानाम् । ८ आत-रौद्र-धर्म-शुनेकी भ्यानस चातुर्बिभ्यम् । ९ साधु-साम्पी-वायक-श्रा- पिकेति सहस चतुर्विधता । । प्रदीप