पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टः सर्गः चरित्रालयम् ] पग्मिनः प्रासादकरणम् विक्रीय गोशीपमथावशिष्ट, वैद्यादयस्ते मणिकम्बलं च । मूल्येन लब्धैः कनकनिजैथ, चैत्यं मधुर्मेरुशिरःसपनम् ।। ९६ ॥ जिनालयः वर्णमयः स रेजे, पीतत्विपा पोषितपूपकान्तिः। धर्मस्य नेतः किल द्विधात-पापद्विपत्तापकरः प्रतापः॥ ९७ ॥ दिचं पताकाप्रसरेण गा-पूरेण पृथ्वीतलमात्मनोवीम् । च्याप्य स्थितस्तीर्थकरालयोऽयं, लोक्यपावित्र्यकरो विरेजे ॥ ९८ ।। नानामणिश्रेणिनिवेशसञ्जा, सजातरूपावलिजातरूपा | न्ययोजि जैनप्रतिमाऽतिमात्र-रम्याध्य तैनिष्प्रतिमा ग्रिलोक्याम् ।।१९।। अष्टविधा जिनपूजा मित्राणि ते पश्मिलिता विचित्रा-मणकारां जिनराजपूजाम् । दिने दिने भक्तिभृतो चित्तेनु-रापि कर्माणि निपेटकामाः ।। १०० ॥ प्रातर्जिनेन्द्रसपनाय वक्षो-झारस्थितस्कारसुवर्णकुम्भाः। अमी बभूवुर्भपवारिराशि, सरीतुफामा इन मुक्तिकामाः ॥ १०१ ॥ श्राद्धा जिनेन्द्ररर्नेपनोदकेन, ते खं सिसिन्धुः किल येन तेन | मोक्षाभिधानाय फलाय तेपु, श्रेयोलताः पल्लविता नितान्तम् ॥१०२||* कर्पूरपूरश्रितचन्दनौघ-विलेपनं ते विदधुर्जिनेन्दोः । अपारसंसारवोद्भवस्तु, तेपो तु तापः समवाप शान्तिम् ॥ १०३ ॥ शुभैरदत्रैः सुरभिस्वभाव-विकाससारैः कुसुमनकारैः । ते शोभयन्ति स जिनाधिनाथ, भृशं यशोभि धनत्रयं तु ॥१०४॥ ते श्रीजिनेशस्त्र वपुःप्रदेशे, गन्धान सुगन्धानमिचिक्षिपुर्यान् । यावद्भवस्तारदधारि तेया, श्रेगःश्रियः कार्मणचूर्णता तैः ॥ १०५ ॥ यैरक्षतः स्वस्तिकपनिरेस-विनिर्मिता तीर्थपतेः पुरस्तात् । तैरात्मसज्ञाप्रतिभाः प्रप्ता, खस्तिस्थितिस्तेषु सनातनैव ।। १०६ ॥ नैवेद्यमुद्यत्समदं यदने, नियोजित वैजिनपुद्गयस्य । तेनार्जितं नः शुभभोगकर्म, मत्येवमर्येषु विशेषतोऽपि ।। १०७ ॥ १ जिनालयविधायक० । २ क-विलोक्य' । ३ सुवर्णापलीराः निम्मानरूपा । म- कापनाम्ग से स्वगभ्यरिचन् । शेन कारणेन । ६ क-अप ७ तन्दुलैः।