पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीपद्मानन्दमहाकाव्यम् [ श्रीजिनेन्द्र--- अद्यापि तैलेन विनिर्गतास्त्वम्-गता यदेते कृमया पुनस्तम् । भिषम्बरोऽम्यङ्गमपेचकार, नारब्धमधे(ध) कृतिनस्त्यजन्ति ॥ ८३ ॥ पहिर्ष सूयुः कृमयोऽथ तसा दम्यङ्गतो मांसगता अपि द्राक् । ग्रीमार्कभीष्मातपतो गमीर-हदान्तरस्था इब मीनसवाः ॥ ८४ ॥ धुनर्मुनीन्दु मणिकम्पलेन, वैद्यावतंसः परितः प्यधात् वम् । यथाऽन्तरीक्षं तपतापतसं तपात् पयस्तोपदमण्डलेन ॥ ८५ ॥ सुशीतले ते मणिकम्बलेऽथ, पिपडेन भूत्वा कृमयोऽभितस्थुः । । मध्याह्नकाले पशवो यथा -च्छायाप्रदेशे रवितापरुग्णाः ॥ ८६ ॥ भिपम्वरेण्यो मणिकम्पलान्ता-देतान् कृमीन गोमृतकेऽतिमन्दम् । नियोजयामास यथा सुकर्म, तद्योगभोग्ये भविकान् प्रदेशे ॥ ८७ ।। ते बीधजीवातुभिरेव जीवा-नन्दोऽथ जैवानुकवजगद्वत् । ऋपि स गोशीपरसैर्मयूरी-रिपौषधं ग्रीमद्भुतं सिपेच ॥ ८८ ॥ भूयो निरीयुः कृमयस्तृतीया-भ्यशान्मुनेरस्थिगता अपि द्रा । उग्रादयस्कान्तमणेरिवान्तः, सद्दान्तशल्यानकराः शरीरात् ।। ८९ ।।* नि:सत्य कायान्मणिकम्बले ते, निरस्तसङ्ख्याः कमयः प्रससुः । सारापथे विस्तृतिभाजि यद्वद्, भूरन्ध्रभागाठुलभाः समन्तात् ॥९॥ चैद्यो विधुन्थन् मणिकम्बलं त-मपातपद् गोमृतके कृमीस्तान । परोपकारी हि परोपकार, कुर्वन् न निदपरः फंदापि ।। ९१ ।। पुण्यै रिवात्मानमर्थात्मनीनो, विश्वत्रय कीर्तिमरित्र खैः। मुनि घुन धमतष्ट्रिका तं, लिलप गोशीर्षरसः समन्तात् ॥ ९२ ॥ तेनेप गोशीर्पविलेपनेन, लोपं प्रयाते सकलेऽपि तापे । मुनिः परां नितिमाजगाम, स नाम गन्ता प्रशमेन यद्वत् ॥ १३ ॥ प्राप्पैः सुपुण्येन मुनिः स तैला-म्यझै खिभिनिष्कृमितां प्रपद्य । कल्याणलक्ष्मीमभजच्छमीच, निष्कर्ममा प्रिभिरेव रलः ॥ १४ ॥ उल्लाषितां निर्दलितावसई-विधाय चैद्यादिभिरिद्धभावैः। दक्षत्रपीन्दुः क्षमितोऽन्यतोऽगाव, प्रदाय तेम्योज्य स धर्मलामम् ॥१५॥ १ मेघसमूहेन । २ क-vध तथु'1 ३ पीडिता । ४क-'राजी'। ५ चन्द्र- ६ 'तीर' देत भाषायाम् । ७ च-पदाचित् । ८ आत्महितकारक । बा