पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पधः सर्ग: चरित्रायम् ] १०५ करिष्यते सम्प्रति ते प्रतीक्ष्य ! चिकित्सयाऽल्पः सुकृतान्तरायः। अनुज्ञयाऽसासु तत्तः प्रसीद, सीदन्तु सद्यो रितप्रकाराः ॥ ७० ॥ वमित्यनुज्ञाप्य मुनि कुतोऽपि, तत्रानमन् गोमृतकं नवं रो । आकर्षणीयर्पिशरीरदुर्ग-संसर्गवल्गरकृमिजीपनाय ॥ ७१ ॥ जीवेन पुण्यं किमु पालितेन, तत्पालने चेदपरे निघाल्याः । एतत् परं जैनमतस्य तत्वं, यजीवजीवातुभिरेव भाव्यम् ।। ७२ ॥ विवेकचक्षुर्यदि जायतेऽर्हद-सिद्धान्तसिद्धाञ्जनसङ्गलम् । सन्मार्गसञ्चारपरायणस्य, न सद्गतेस्तत्स्सलनं कुतोऽपि ॥ ७३ ।। कुवादरा धर्मपरायणास्ते, मुनि परीणामशुभेन सेन । स्लेहेन सर्वाङ्गमथाम्पपिश्चन् , जगन्मनः सजनवनितान्तम् ॥ ७४ ।। प्रत्यङ्गमम्यङ्गनिपङ्गिरोग-याताय सलं व्यलसत् तदन्तः । मुनिर्यथाऽसय मनोऽधभित्त्य, सिद्धान्ततत्वं सुगुरुपपीतम् ।। ७५ ॥ अत्युष्णवीर्येण वपुर्णतेन, चैलेन जज्ञे स मुनिर्विसञः। रोगानुदमानहिताश्च को वा-नारुह्य सन्देहतुलां निहन्ति ? ।। ७६ ॥ तलेन तेनाकुलिता यतीन्दो-बहिः शरीरान् कृमयो निरीयुः। यथान्धकारेण विसत्वरेण, गेहस मध्यालघुमक्षिकाँधाः ।। ७७ ।। तापापहाराय समन्ततोऽपि, ततो यतीन्दु मणिकम्बलेन । आच्छादयामास चिकि श, गौधनो भूतलमम्मसेव ॥ ८ ॥ तैलोप्मदीनाः कुमयो निलीना, मुनीन्द्रकायान्मणिकम्पलेऽथ । प्रजा इवान्यायदुताः स्वदेशा-दतापलेशे द्रुतमन्यदेशे ।। ७९ ।। स मन्दम(मा)न्दोलयति स वैद्य-स्तत्कम्बलं गोमृतकोपरिष्ठात् । कृती कृमीया कृपया कृपालोः, कपालुताऽनस्पतमाल्पकेषु ॥ ८॥ कृशर्पिकायात् कृमयोऽशीयः, स्वाद्याभयं गोशवमाप्य वैवान् । पुष्टाः प्रभोरल्पपदादनल्पं, पदं मुदा सेवकवद् भूयुः ॥ ८१॥ पीयूपपीयूपमयूरसार-जेहार गोशीपकचन्दनैः सः। वापं यतैवेद्यपतिर्जनस्य, सूरीन्दुरज्ञानमिवोपदेशः ॥ ८२ ॥ १ जीवनोपमम् । २ मुनि शरीरान्त । ३ शनून | " पर्पतमेघ । ५४ क x - विसर्गानुसरल्याचाहादिसयोगे' इति छन्दोऽनुशासनयचनात् ग छन्दोभङ्ग । पाका १४