पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीपदानन्द गहाकाव्यम् [श्रीजिनेन्द्र- कार्या चिकित्सा यतिनोऽमुनेति, प्रोक्तेश्य तेः सोऽपि हृदीति दध्यौ ५७ एप कतारुण्यमिदं प्रमाद-मनोभयोन्मादमदनमोदम् । क चेयमसद्विधवृद्धयोध्या, बुद्धिर्भवारन्धभिदा निदानम् ।। ५८ ।। नवा भवारण्याविलसनेऽलं, केचिद् विवेकार्ककृतप्रकाशाः । वृद्धा महामोहतमोहताशा, न सत्पथे दत्तपदास्तु केपि ॥ ५९ ।। ध्यात्वेति वृद्धो पणिगम्यधत्त, धन्या भवन्तो भुवनेषु येपाम् । तारुण्यचारुण्याप पुण्यकर्म-प्रवीणताऽसिन् चयसि प्रवृत्ता ।।६।। बृचं श्रित्ता ये लषयो गुरूणां, संसानुगं लिप्यति गौरवं नान् । भरन्ति वृद्धा असे ये लघूना, लीलायितं लाघरमाश्रयेत वान् ॥ ६१ ॥ ये यौवने सच्चरिता नितान्तं, तेपामहो सत्पुरुपेषु रेखा । ते तारकाः स्युः प्रसरन्ति पूरे, तरङ्गिणीनां तरणक्षमा ये ।। ६२ ॥ खयं विकारेषु गोप्यभाचं, को वाईके धर्मरतिं न कुर्यात् ।। ग्रीष्मे विशुष्यत्सलिला सपन्ती, बालोऽपि नो लवयितुं क्षमः किम् १६३ चेद् बृद्धभावेऽपि विशुद्धसयो, धर्म सुधुद्धिः सगुणं विधत्ते । तवः क्षपिला दुरितारिधन्द, गृहाति धेगात् परलोकलक्ष्मीम् ॥ ६४ ॥ कल्याणवन्तो मणिकम्बलं मे, मोशीपकं चन्दनमाददध्यम् । विनादि गृहामि धनं न मूल्ये, काळामि किन्त्वक्षयमेव धर्मम् ॥६५॥ । धर्मेण नातो विभवस्तदेन-"मेनोऽपहे रोपयते पदे यः । संचयितासह परत्र चोचैः-पदं प्रदत्तेऽति मुदा कृतज्ञः ।। ६६ ॥ मह्यं ततो यच्छत धर्मभाग, 'क्रिय भवद्धि पि धर्मपन्धुः। उक्त्वेति वस्तु द्वितयं स वृद्धः, समर्पयामास मुधैव तेपाम् ॥ ६७ ॥ वृद्धः स धर्मेण ददौ धन खं, प्रचं समादत्त ततोऽप्रमत्तः । तेपै तपो दुष्कृतपक्षशोप-नीमावर्षे प्राप परं पदं च ॥ ६८ ।। बटमूले स्थितस्य मुनेरनुज्ञया पनिर्मिश्चिकित्सनम् तद्धधर्मेण चमत्कृतास्ते, खतो यति वैधवरेण युक्ताः । न्यग्रोधमूले प्रतिमास्थित है, गत्याऽथ नत्वाऽऽशु बभापिरेऽमी ।। ६९॥ १ तरुणाः । २ आचरणम् । रेचस्व । लन् । ५ वृक्षान् । ६ 'धृतोरुसत्यः' इपि -हि-पाठः। ७ पापना। ८ विभवपिताधर्मः। ९ मपन्ले मां धर्मबन्धु पुर्वन्तु ।