पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिमायम् ] १०३ उपेक्षसे यद्यममय हृद्या, न वैद्यविद्या सदियं त्वदीया ॥४५॥ ऋरमुध्याद्य चिकित्सया ते, स कोऽपि भावी विभवप्रकाशः। वेशीकृता येन पुरः पुरा स्वां, स्वयंवरा सिद्धिवर्धिनोति ॥ ४६॥ वैद्याधिराजो निजगाद राज-तुनूजमूर्जखितमप्रमोदः । धराधिनाथात्मज! साधु साधु, साधुप्रबोधात् तव पिसितोऽहम् ॥४७॥ राजाङ्गजो यौवनमाय चित्ते, प्रायस्तृणायापि न मन्यतेऽन्यम् । सुचेष्टिते द्विष्टयति प्रकामं, कुचेष्टिते चेप्टयति क्षणेन ॥४८॥ विजुम्मते राजतनद्भवानां, यूनां तथोचालवृत्तिधैर्यम् । न केवलं विम्यति येन तेन, रिपूत्करानो नरकादपीमे ॥४९॥ रूपं विभो। निष्प्रतिरूपमेत छावण्यपुण्यं नयनामृतोमि । गैर्भश्वरत्वं नवयौवनत्वं, कलासु सर्वासु च कौशलं ते ॥ ५० ॥ तातस पादेषु जयोज्यलेपु, न केशलेशः क्षितिपालनस । सबै प्रकारः समयस्तयाय, स्वस्छन्दसञ्चारविकारकन्दः ॥ ५१ )* यदीदृशस्थापि मतिस्तवैद्यक, परोपकारपसरे कुमार। धृतोदयं त्वामिनमाप्य मन्ये, भाग्यस्ततो जागरितं प्रजानाम् ॥ ५२ ॥ पञ्चमित्रेः सह जीवानन्दस्य मुनेश्चिकित्साकरणविचारः चिकित्सनीयो मुनिरेष नूनं, कि त्वौंपधानां न समग्रताऽऽस्ते । गृहेऽस्ति तैले मम लक्षपार्क, बस्तृद्वयस्थानयने चैतन्ताम् ।। ५३ ।। गोशीर्षक चन्दनमानयध्वं, गित्राणि यूर्य मणिकम्बलं च । वस्तुत्रयेणास्स गदोऽभिगन्ता, रत्नत्रयेणेय गयो विनाशम् ॥ ५४ ।।* यस्तुद्वयं तद् अयमानयामः, प्रोच्येति पश्चाप्यगुरंपतिम् । भेजे स भिक्षामधिगम्य' शुद्धा, स्वं स्थानकं स्वच्छमना मुनीन्दुः ॥५५।।* प्रयच्छ मूल्यान्मणिकम्बलं च, गोशीर्पक चेत्यभिजल्पितस्तैः । वृद्धो पणिग् वस्तुयुगस्य मूल्य-मेकैकदीनारकलागूचे ॥५६॥ अनेन वस्तु द्वितयेन कीटक, प्रयोजन को वणिजेति पूरैः । १ क-पर्श कृता'। २ न्यायवत् पुरा योगभविष्यन्सी स्थानवर्तमाना विभक्तिर्भवति' इति क-प्रती पार्श्वौ टिप्पणकम् । ३ राजपुना । ४ मर्मत ऐश्चर्यम् । ५ 'भवन्त.' पाहार्यम् । ६ सम्यग्ज्ञानदर्शनचारित्ररूपेण । ७ पणिपिम् । य-