पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रालयम् ] सप्तमः सर्गः असौ पुरस्य सङ्कल्प-कल्पनैः कल्पशासिवत् । । नन्दनस्येच सुमनो, नन्दनोऽजनि मण्डनम् ॥ १३ ॥ पसन्तस्यागमनम् चान्यदा धरित्रीन्दी, पर्पदं प्रतिपेटुपि । सुपद्वारे पपाठेति, प्रोचर्मङ्गलपाठकः ॥१४॥ 'विकासिपुण्डरीकधी, कामाज्ञापशविष्टपः । भावन्महोभरो राज-तुराजो विजृम्भते ॥ १५ ॥ पल्लवर्नवरागैव, सकटाक्षेय पट्पदैः । हसतीव सितैः पूष्प वसन्तागमनेवनी ॥ १६ ॥ मञ्जरीमिपतो मार-स्कन्धावारमहरथितान् । सहकारतरुः सन्जी-चकार स्फारचामरान् ।। १७ ।। मेरपद्मळमकर, कोकिलाकोमलध्वनिः । आरामश्रीस्तव खामिन् !, सविभ्रमययोऽश्चिता ॥ १८ ॥ विकासिकसुमा स्नाता, मकरन्दरसैरसी । सम्भाविता स्वया भूप!, सफलीभवति शुवम् ॥ १९ ॥ पुग्नम् सन्तकीलार्थमुवान प्रति गमनम् श्रुत्वेति नृपतिः प्रीतः, प्रतीहारमिदं जगा । प्रातः पौरा: प्रयान्त्वस-दुद्यानमिति घोप्यताम् ।। २० ॥ त्वयाऽप्येतव्यमित्युर्ची-पतिना श्रेछिनन्दनः। समादिष्टः खयं हृष्टो, निजं धाम जमाम सः॥ २१ ॥ अशोकवत्तमित्राय, अधिपुनो 'विशांपतेः । तमादेशं समादिक्षन् , मित्रे गोप्यं न किश्चन ॥ २२ ॥ परिर्वतो द्वितीयेऽथ, वासरे नरवासवः । अलञ्चके तमाराम, वसन्तः कुसुमैरिव ।। २३ ।। अशोकदत्तमित्रेण, संयुतः श्रेष्टिनः सुतः । अवाहपतिर्योम, तमाराम समागमत् ।। २४ ॥ १रा-"विकाशि०॥ ३ फ-'नारं'। ४ उत्सवाथै प्रार्थितान् । ५ क-'महार्पितान्। ६परणहस्ता। ७ मा प्रतिहारं'। ८ रुपतेः । २ बसन्तः।