पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ भूमिका वयं सर्वाण्यपि तानि लघूनि, यान्यौत्र प्रान्ते क-परिशिष्टरूपेण मुद्रि- तानि । विस्तृतं तु प्रथमजिनचरितमेवैकोनविंशतिसर्गसंवलितं महाकाव्यरूपं वर्णनीयवस्तूनामलङ्कारादिगुणगणगुम्फितं श्रुतिमधुरललितपचनविरचनात्मक पमानन्दमहाकाव्यमेव । अनेकधान्निष्टेष्वपि विविधेषु पुस्तकमाण्डागारेपु नैवायाप्तानि विस्तृतान्यपरजिनचरितानि सूरिशार्दूलत्रितानीति निरुपायत्यं मन्दभाग्यत्वं च मादृशां जनानाम् । अवश्यंभावीनि तु तानीति निश्चीयतेतरां श्रीचतुर्विंशतिजिनेन्द्रसङ्क्षिसचरितगतनिम्नलिखितपद्यपरामर्शेन- "पूर्व श्रीवृषभादीना-महतां चरितानि ते । पुरः श्रीपद्म! सङ्घपाद्, वक्ष्ये विस्तरतस्ततः॥२॥" किञ्चेदं समयते पद्मानन्दमहाकाव्यस प्रथमसर्गगतनिम्नलिखितपद्यसप्तक- द्वारा द्वितीयसर्गस्थाद्यपद्यद्वयरूपेण च- "चतुर्विंशतितीर्थेश-चरितामृतसागरे । मदीमिथ्यापथनान्ता, स्वाति श्रान्तिमलच्छिदे ॥ ३० ॥" "श्रीपञनार्थितः स श्री-जिनेन्द्रचरिताहयम् । चाक्सहायो महाकाव्य, निर्ममे निर्ममेश्वरः ।। ४३ ।। तत्रोक्ताऽस्ति चतुर्विश-त्यहतां चरितावली । श्रावकाः ! श्रावये तां वः, श्रवणामृतसारणिम् ॥४४॥ "यथा तेनार्थितोऽत्यर्थ-मकरोदमरो मुनिः । चरित्राणि जिनेन्द्राणां, गृणुन श्रावकास्तथा ॥५६॥" "चतुर्विंशतितीर्थेश-चरित्रवणोत्सवः। मत्पुण्यवनपर्जन्यः, पूर्यतां त्वत्प्रसादतः॥ ६१॥" "साहाय्यतोऽहमध्यस्सा, निष्प्रत्यूहमथाहताम् । प्राच्यविचित्राणि, चरित्राणि प्रपञ्चये || ८५ ॥ "बालोऽहं कलयामि चापलमिदं कर्तु युगादिप्रमो- विद् वीरविजिनेश्वरचरित्राणां चतुर्विशतिम् । सिद्धान्तोपनिपन्निपण्णविशदप्रज्ञोदयैर्दीयता दोपहरिह दोपदूपणगणं हत्या गुणैर्भूपणम् ॥ १३० ॥" 1