पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ भूमिका पन्ध्याटध्युप्णतोयासु, शुष्ककोटरवासिनः। कृमिसर्पाः प्रजायन्ते, देवदामोपहारिणः ॥२॥ न विपं विपमित्याहु-देवखं विपमुच्यते ।। विषमेकाफिन हन्ति, देवखं पुत्रपौत्रकम् ॥ ३॥ एतानि श्रुतिवाक्यानि अवलोक्य असदश्यैरन्यवंश्यैरपि माविमोक्तृभिः असस्कृत उड्यकरस्थाऽस्य प्रतिवन्धः कदापि न करणीयः नकारापणीयथ । दत्वाचदमुक्तवान्- मवश्या अन्यवंश्या घा, ये भविष्यन्ति पार्थिवाः । तेपरमहं करे लो, मम दच न लुप्यताम् ॥ १॥ उ० जयसिंहसुतपरिपाथिकेन लिखितम् । हीनाक्षरप्रमाणमिति ७ महा- राजकुलश्रीवीसलदेव द्र० महं० सांगण । अत्र साक्षिण:-श्रीअचलेश्वरदेवीय- राउ नन्दिश्रीवशिष्टदेन्याः सत्क अवो नीलकण्ठः पमाणा ग्रामीयपन्याः, राजप्रभृतिभिः समस्तपढ्याः ॥" एवंविधविलिखितशासनपविलोकनतो गूर्जरदेशभूपाचल्यादिविलोकनतश्य श्रीमहीसलदेवनरपतिराज्यं त्रयोदशस्त्रिस्तशत स्फुटं निश्चीयते । एवं च प्रयोदशरित्रस्त शतकनिधितधीसलदेवराज्ये श्रीमदमरचन्द्रशरीणा स्थितिनिश्चयात् प्रयोदशस्त्रिस्त शतक एव श्रीपमानन्दकाव्यनिर्माणनिश्चयः । अपरश्च 'अपहिल्वपत्तने अष्टापदजिनालयान्तःस्थितश्रीमत्प्रतिमाया उपरि- "संवद १३४९ चैत्रयदि ६ शनी श्री'चायटीय गच्छे श्रीजिनदत्तमरिशिष्य- पण्डितश्रीअमरचन्द्रसूतिः पे. महेन्द्रशिष्यमदनचन्द्राख्येन कारिता । शियमस्तु ।"- इत्येवमलेखदर्शनात् सम्भवति चत्रमयतामितो गेव स्वर्गगमनमजायतेति । श्रीपद्ममत्रिप्रार्थनया दिवानिशमामनगृहकार्यसमयानां श्रावकवर्याणामल्प- समयावकाशेऽपि वाचनश्रवणादिमिः पूतानि चेतांसि स्युरिति विभाव्य १७२६- शोकराझ्यायामेव लघूनि चतुर्विशति जिनचरितानि वितेनिरे विझभिः श्रीअमर- चन्द्रषितरतोऽपि विद्वानमनोहराणि महाकाव्यरूपाणि | वपालभामहि १ उष्णतोया अंतरणी नदी।