पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका "अथोजगारेति गिरं प्रमोद-सुधासवन्तीममरो गुनीन्द्रः। सुमासतस्ते कथितानि पम-मन्निश्चरित्राणि जिनेवराणाम् ॥१॥ आकर्णयतानि शशाङ्ककीर्ते !, सङ्घीयमानानि सविस्तराणि । चित्रं चरित्रं विजगत्पवित्र, युगादिनाथस्य पदामि पूर्वम् ।। २॥" इति श्रीमुखप्रतिपादितादेव लेसदीप्रदीपाद सुस्पष्टं निगर निधार्यतेऽवशिष्ट- चरित्रमणयनम् । अतस्तादृक्प्रत्युत्पादकेन प्राच्यविद्यासंशोधनरसिकेन भृशम- नुगृहीतात्मानं मंखे तदीयोपकृतिपवित्रपाबतचरित्रमुद्रापणेन चादभ्रहर्षप्रकर्ष वक्ष्यामि । गीर्याणगीनपुण्यमभिलपतां सहेव कथारसमपि च निपिपासनां जनानां पमानन्दाभिधं महाकाव्यमिदं गुणविसरविराजि महीयांसमुपकारमाधास्पति निजमुद्धारं च विधासतीत्ययधृत्य मुद्रणमन्तरेण नास समुपलम्भः सुलभ इत्यवगत्य च प्राप्तमात्रमपि संयोध्य मुद्रापयित्वा तत्रभवतां शेमुपीशालिनां करकमलयुगले समर्यते। श्रीअमरचन्द्रसूरीणां ग्रन्थसन्दर्भः (१) अलङ्कारप्रबोधः। (२) कलाकलापः। (३) कविशिक्षा काव्यकल्पलताऽऽख्या, मुद्रिता । (४) काव्यकल्पलतापरिमलः । (५) काव्यकल्पलनामञ्जरी । (६) कान्यकल्पलतात्तिा, मुद्रिता । (७) चतुर्विशतिजिनेन्द्रयक्षिप्तचरितानि, मुद्रितान्यत्रैच । (८) छन्दोरखापली। (९) पमानन्दमहाकाव्य श्रीजिनेन्द्रचरित्रेत्यपराह्वयं, मुद्रितमन्नैव ! (१०) बालभारत, मुद्रितम् । (११) सुकृतसङ्कीर्तनप्रतिसौन्ते पद्यचतुष्टयं, मुद्रितम् । (१२) 'सूक्तावली। (१३) स्यादिशब्दसमुचयः, मुद्रितः । 8 पृतशिवादिता गन्धा असायधि नोपलब्धि गता ।