पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। 1 १०० श्रीपमानन्दमहाकाच्यम [श्रीजिनेन्द्र- तुर्योऽङ्गजा श्रेष्ठिवरस्य पत्यां, धनाभिघखाजनि शीलमत्याम् । गुणाकराख्या प्रगुणान्तरात्मा, श्रेयोगुणालीगुणनक्रियासु ॥ १२ ॥ ते चालधारः परिपाल्यमाना, विलोलपाणिक्रमपल्लंवाया। आरामिकर्यनशतेन नित्य-मारामवृक्षा इव वृद्धिमापुः ।। १३ ।। सर्वेऽपि पाल्यात् सह पांशुकेलि-क्यामिथःसाहृदयद्धचित्ताः । ते तुल्यकार तरुचद् पसन्ते, कला कुलीना। कलयाम्बभूयुः ॥ १४ ॥ श्रीमतीजीयः केशवनामा स श्रीमतीजीच इहब जने, पुरेऽङ्गजः फेशचनामधेयः । श्रेष्ठिप्रभोरीश्वरदत्तनास-स्ते तेन युक्ताः सुहृदः पडासन् ॥ १५ ॥ तत्रावियोगन विहारिणोऽमी, निन्युः ससित्वं पडपि प्रकर्पम् । राज्य यथा सजनमानसाना, सुखाय सन्धिप्रमुखा गुणाः पट् ॥ १६ ॥ सोटप्रकाराङ्गनियद्धमायु-वेदं कुलायातमतन्द्रवृत्तिः । विश्वौषधीनां च विवेद जीया-नन्दो निकामं रसवीर्यपाकान् ॥१७॥ 'वैद्यादमुप्मादभिशङ्कमानो, नैवापमृत्युनिजधान जन्तून् । आयु:समाप्तापि भीतभीत, प्राणापहारं कुरुते स कालः ॥ १८ ॥ कारुण्यपुण्य भिपजां वरेण्यं, निमाल्य तं वाघृणकर्महीणाः । न घ्याधयो विश्वजनस्य बाधा, संलब्धघोघा इस कुर्वते स ॥१९॥ वैद्याधिपेऽसिन्नवद्यविधे, विद्योतमाने सलु मानवेपु । रोगाः सरोगा इब न प्रचार, विस्फतिहीना दधति स दीनाः ॥२०॥ १ केशवेन शुरूरते पञ्च । २ सन्धि-विगह-याना-ऽऽगन-द्वैध-आश्रयेति षड् गुणाः ३ आयुर्वेदस्य अष्टाद्वानो नामानि शत्रू च यथा-(अ) शल्यताम्-विविधतृणकापाषाण- पोशलोहलोहास्थिबाटमनुष्यासावान्तर्गर्भशयोद्धरणाधै यत्रशालक्षाराशिवाणेधानत्रणयिनिश्चया च, (भा) शालाफ्यम्-ऊर्ध्वज गुगताना रोगाणा क्षयणमयनक्दनप्राणादिसंश्रितानां प्याघीनामुपश- मनार्थम् , (६) कायचिकित्सा-सर्वागसथिताना न्याघीना ज्यरातिसाररक्तपिक्षशोफोन्मादापस्मारकुष्ठ- मेहादीनामुपशमनार्थम् , () भूतविदा-देवासुरगन्धर्वपक्षरक्ष पिपिशाचनागमहाधुपसृष्टचेसमा शान्तिकर्भनलिहरणदिग्ग्रहोपशगनार्थम् , () कौमारभृत्यम् -कुमारभरणधानीक्षीरसशोधनार्थ दुष्टस्तन्यमहरमुत्यानां च न्याधीनागुमरामनार्थम्, (ज) भगदतमम् सर्पकीटलाधिकम्पका दिपिपन्यजना विविध विपसंयोगविपोपहतोपशमनार्थे च, () रसायनतमम्-पय स्थापना युर्मेधामकाररोगापहरणसगर्थं च, (म) याजीकरणतप्रम्-अल्पगुष्ट विशुष्कधीपरेतसामाप्यायनन- सावोपचयशनननिमिः प्रजननाथ न । सन्तुल्यता स्थानाङ्गवृत्ते. ४२८ ता पम्। यमः ।