पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतः सर्गः 6408 चरित्रालयम् ] ते पञ्च तस्याप्यपरे क्यस्याः, कुलक्रमायातकलां कुलीनाः। सम्पर विदन्ति स विदो वरेण्याः, कला हि मूलं खलु जीविकायाः॥२१|| यथा यथा सङ्कलनं कलानां, क्रियेत लोकोत्तरतामवाप्नुम् । श्रियः प्रकाशो हि तथा तथा स्या-निदर्शनं शीतमरीचिरत्र ॥२+ पदे पदे स्वस्खकलाविशेष-विमरयन्तः सुमनासमूहम् । विधोपकारककृते पडेते, कृतप्रचारा तुपद् बभूवुः ॥ २३ ॥ सम्भूय ते सोदरवत् सदैव, खेच्छाविहारप्रसरं श्रयन्तः । कदापि कस्यापि हि सौधदेशे, परस्परं तस्थुरनन्यचित्ताः ॥ २४ ॥ पश्चगिनयुक्त जीवानन्दगृहे श्रीगुणाकरगुनेरागमणम् कदापि तेपु खितपत्सु जीवा-नन्द्रस वैद्यप्रवरस्थ हये । खैर सुखालापपरायणेपु, भिक्षार्थमेको मुनिराजगाम ॥ २५ ॥ पुनः स पृथ्वीदयितस्य पृथ्वी-पालाभिधानस गुणाकराहा। लक्ष्मीखरूपाणदाविरामे, विचारयामास कदामि दान्तः ।। २६ ।। लक्ष्मीरियं पण्यमृगक्षणेच, सत्पुण्यपण्यप्रवणं प्रवीणा । प्राणानिव प्रीणयते पुमांसं, प्रक्षीणपुण्यं तुणवत् त्यजेत् तु ॥ २७ ।।* कुलेन नायात्लनुकूल केलि, रूपेण नाङ्गीकुरुते प्रसङ्गर घुझ्या न वनात्यनुवन्धभावं, विद्वत्तथा श्रीन ममत्वमेति ॥ २८॥ आक्रम्यते नैव पराक्रमेण, "विभ्रम्यते नैव गुणाभ्रमेण । संयम्यते नैव च संयमैन, श्री: वैरिणीवाश्रितवैरिणीयम् ॥ २९ ॥ मत्वाऽऽस्मनो बन्धनिबन्धनानि, पुण्यानि पुंसां कमलर किलासी । तद्ध्वंसनायेण धनेश्वराणां, दत्ते गति दुर्घलपीडनाय ॥ ३० ॥* दुर्वात्ययेव क्षितिपः श्रियाऽऽशु, पिकदीपे प्रशर्म प्रयाते । विप्वक परीतस्तमसाऽऽतपत्रच्छायात्मना सत्पथमीक्षतां ॥३१॥ श्रीनृम्बिनश्चामरचालिनीनां, करकणकङ्कणकृतौषैः । कर्णान्तरे पूर्णतरे व भान्तु, मुक्तानि सद्बोधसुघोच्छिवानि ? ॥ ३२ ॥ १ महणम् । २ चन्द्रः। ३+उगेन्द्रवाचकमिदं चिदम्। ४ निशाध्यमाने । ५ क-विनसते'। ६ पुण्यविनाशाय । ७परेश्वराम' इति रा--पाठः ।