पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 . पष्टः सर्गः६ आयो जिनः सोऽस्तु मुदेशदेश-केशापदेशेन यदाननेन्दुः । द्विधा विभिन्नाङ्क हब त्रिलोक-रक्साइसङ्घट्टवशादू धभासे ||१॥ अस्ति श्रियोमन्दिरमा 'जम्बू-द्वीपे 'विदेहे पु पुरै परांद्यम् । पक्षितिप्रतिष्ठा मिधया प्रतिष्ठा-मुपागतं स्वर्गपुरीजयेन ।। २ ॥ यस्मिन् विसर्पन्मणिवेश्मरश्मि-पिसारिताशेषतमासमूहे । अप्रकारां जिनराजपूजा, कर्तुं सजन्ति स जनाः प्रदीपान् ॥ ३॥ तसिन् विजिग्ये स्वगुणैर्दिगीशा-नीशामचन्द्रो नृपतिः प्रतीतः । तद्गारवानूनगपारित तै-यापद् यशो यस दिशो दशापि ॥ ४ ॥ यस प्रयाणेऽश्वखुरोत्थरेणु-पूरेण दूरेण रयेण सूरः । सोऽपि न्यलोपि क्षितिपो न कोऽपि, शूरत्वमूरीकुरुते स्म तस्मात् ॥५||* बभूव भूपर्खियशाः पुरेऽस्मिन् , घेद्योऽभिधानात सुविधिविधिज्ञः। सम्भाव्य यं रोमहरं यमोऽपि, रुग्म्योऽङ्गिनोऽहन्नपरः प्रकारैः॥६॥ नवमे भवे वनजङ्घजीवो वैद्यपुत्रजीवानन्दः 'सौधर्म कल्पाच स वनजङ्घ-जीवश्युतस्तस्य सुतश्च जज्ञे । शुतः स नाम्ना क्रियया च जीचा-नन्दः समानन्दितजीवलोकः ।।७।। सदैव तत्रैव पुरेऽपरेऽपि, चतुर्मिनाः पुत्रवरा बभूवुः । ते रेजिरे धर्मसुरद्विपस, दन्ता इवाद्य प्रतिपक्षपाते ॥ ८ ॥ तत्रैक शासीत कनकादिवत्या मीशानचन्द्रस्य नृपस पल्याम् । शरीरजन्मा स महोत्तरमा बस्ना सिरत्याच महीधरोऽभूत् ॥ ९॥ अन्यः सुनासीर इति श्रुतस्स, मत्रीश्वरस्यात्मभयो यभून । लक्ष्भ्यां प्रियायां गुणलक्षलक्ष्यः, सुधुद्धिनामा शुभवृद्धिधाम ॥१०॥ आसीत् परः सागरदत्तसार्ध-वाहस्य पत्यामभयादिमत्याम् । स पूर्णभद्रतनुभूः प्रपूर्ण-कलाकलापः किल पूर्णिमेन्दुः ॥ ११ ॥ १ क-प्रती शस्थाने सकारः । २४+वियुगलयर्जितानि २५८सयपान्तानि पानि नियन्ते उपजातिच्छन्दति । ३ अतिश्रेष्ठम् । मेश्यतां १०७तर्ग पृष्ठम् । ५ इन्द्रयवाह- न्दःसूचकं चिदमिदम् । ६ सोम-यम-वरुण कुवेरान । ७ कनकवत्या १८ममयमत्यम् ।