पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- ।। इति श्रीजिनदत्तरिशिष्यपण्डितश्रीमदभरपन्द्रमहाकविविरचित्रे श्रीपना- बन्दापरनानि श्रीजिनेन्द्रचरित महाकाव्ये वीराधे श्रीआदि- माथचरिते पाठश्रीषाजल श्रीमतीभवसामयुग्मिभनाष्टम- सौधर्मभवप्रकाशनः पञ्चमः सर्गः समाप्तः ॥५॥ स भक्तु ग्रंपलक्ष्मा भूरिलक्ष्मीकरो व: किल विपथविपक्षास् पच जेतुं समं या । नमिविन मिकृपाणन्द्रधाराचतुष्क- तिमिततनुरासीत् पञ्चमूर्तिप्रपञ्चः ॥ १॥ शीतांशुः सफलोऽपि सोऽवकलुषः क्षारः स धारानिधिः गम्मीरोऽपि समुन्नतोऽपि विनयानमोऽमरागिन सः। दातारोऽपि सुधेनुमणयो नाभी गुणग्राहिणः श्रीपभस्तदपालदूषणगणः पुष्णातु केनोपमाम् ॥२॥ अन्याग्रं २१८ अक्षर १६ ।।