पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] पनमः सर्गः मचेच तेन कथिते प्रिय त्वया, दीक्षां सहाहमपि संश्रये पुरा। साश्रीमतीति विहिवाग्रहाऽभव-नात्मानमुज्झति हि चेतना क्वचिद् १३२ एवं विमुक्तविपयार्थनारसौ, दीक्षाग्रहाग्रहसहायमानसौं । तौ दम्पती स्वपुरमीयतु तं, तरखान्तवत् प्रशमसंयमस्गृहे ॥ १३३ ॥ साम्राज्यलुब्धहृदयस्तयोः सुत-तत्रान्तरे प्रकृतिमण्डलं पितुः । क्रूरो वधाय विभरभेदयत् , कामो ऽपय विपयैः खवृन्दवत् ॥ १३४ ॥ राज्य नियोज्य तनुजे स्वयं ग्रही-प्यानः प्रगे प्रतमिति प्रचिन्त्य तौ । रात्रौ सुखं सुपुपाक्षमापतिः, सा श्रीमती सुपरमेष्ठिसंस्मृती ॥१३५॥ पुत्रस्तयोनिशि मुखं प्रसमायो-धूपं व्यधाएं विषमयं विपक्षवत् । यः क्षिप्यते हि रिपयर्भयाम्पुधौ, बन्धुः परो भवति हन्त तदशः॥१३६।। तद्भूपधूमपटलैर्विपोत्कः, कौटिल्यशालिगतिलालितक्रमैः । सपैरिव प्रस.मरैः समन्ततः, प्राणस्वरूपपचनस्तयोः पप ।। १३७॥ सप्तमभवे चुगलिको तावुत्तरेषु 'कुरु'पु क्षतायुपौ, जाती मिथो "मिथुनरूपिणावुभौ । प्राणायसानसममानसस्पृशा, जायेत यत् तनुमतां गति समा॥१३८॥ तो तत्र कल्पतरुभिर्दशभेदभिन्न- रापूरितत्वरितचित्तकृतार्थसाथौँ । प्रेमप्रकर्षपरहरीमयों मिधोऽपि क्षेत्रानुर्पूरमनुपूरयतां तदायुः ॥ १३९ ॥ अष्टमे भवे सौधर्मे मुरी युक्तावर विपद्य सघ उपधेता स्वभावार्जबा- दौबल्वप्रथमानमानसरसौ सौधर्म कल्पे सुरौं । तावन्योन्यमनोज्ञपूर्वजनननेही बने 'नन्दने कन्दर्पप्रतिवीरविग्रहधरी स्वास्नीचरी चेरतुः ।।१४०॥ १ सचिवसमूहम् । २ पुण्यस्म । ३ स-तनये। ६ -'रूपि यदपूरयता । ७ वसन्त०८ शाईल। ५शनु. ५ युरम। प. ०१२