पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपशानन्दगाकाव्यम् श्रीमिने-- , + क्षीण क्षणेन नरदेवदेववो द्योतेन तस्स भुजगस्य दृग्निपम् ।। बोधेन मोहपरिरोहणं यथा, खात्माश्रयेण भयचासदुःसवत् ।। १२० ।। अत्रैव देवतनिपेवितकमी, राजेन्द्र ! तो रचयतो यतीश्वरी । धर्मोपदेशविनिवेशतो भृशं, संशप्रवेशरहिताम् शरीरिणः ॥ १२१ ॥ एवं निशम्य मुदितो महीपति-यद तस्य तौ यतिघरी सहोदरौ । सैन्यं निवेश्य निजमुत्कमानसो, बन्धू स वन्दितुमगाव प्रियान्वितः१२२ कल्याणपङ्कजनिवेशिनी मुनी, नौ राजहंससुरसेषितकमा ।। ज्ञानोद्भवेन परमेधितां श्रिता-घेतावचन्दत स मेदिनीपतिः॥ १२३॥ अथ गुनिद्वयपात्रे प्रियायुक्तवजयस देशगानचणम् तद्वन्दना दयितयान्वित्तो नृपः, ग्रीवाशयो निविशते स तत्पुरः । राजाग्नतो रचयतः स देशना, साधू प्रबोधकमलादीधितिम् ॥ १२४ ।। सान्द्रेन्द्रियार्थगहनोरुगहरे, मुप्ता भृशं निविडमोहनिद्रया। संसारदापदहनेन देहिनो, दान्त एच घेरणाञ्चनोज्झिताः ।। १२५ ।। शीपाश्रयं श्रवणचालनगजाः, पुच्छाश्चलैथ तुरगाः स्पृष्टगम् । स्वास्थैर्यमेव निगदन्ति नित्यशो, निस्यानिवाऽल्पमतयो विदन्ति तान् ।। देवार्थमेव धनमयतेऽन्वहं, देहं धनं च तदतीव नश्वरम् ।। तैत् तेन तेन च सचेतना जनार, स्त्रीकुर्वते सुकृतमेव शाश्वतम् ॥ १२७॥ तां देशनामिति निशम्प भक्तितो, भक्तोदकोपकरणांशुकादिमिः। दौ प्रत्यलाभयदिलाविभुः स्वयं, चैतस्यचिन्तयदिदं चिरं च सः॥१२८।। धन्याविमौ सुकृतिनौ महाशयो, तातस पावनुपदं धृतवती । सोदर्यता हि सदृशी विजृम्भते, नेदृस्विधः पुनरहं प्रमादवान् ॥ १२९ ।। अवापि फिश्चिदपि नैव मे गतं, दीक्षां श्रयामि विरतोऽधुनाऽपि चेत् । दते यदेकदिनमप्यसौश्रिता, मुक्ति न चेत् तदपि कल्पये दियम् ॥१३०॥ गत्वा पुरं वदधुना स्वसनचे, राज्यं प्रदाय पितृवत् पितुर्गतिम् । पासामि मनु पयनस्य वहियद् , यूथपभोरिभवरस्य यूथवत् ॥ १३१ ।। १ क-पम्गण। २ महीपते ३ सुवर्णकमला। ५ घरणी-पादी चारित्रं च। सम्मात् पेहेन । ६ धनेन च । ७ वशीयम् । +