पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 परित्रायम् ] पन्त्रमः सर्गः शश्वद्वियोगमनकाप्सयोस्तयोः, श्रेयाश्रियोरिव चिदात्मनोरिय। विश्वोचरी विषयसौख्यसम्पदं, मुखानयोः समभवत् तनहवः ॥१०॥ तत्रोन्नते चिरगतेऽथ चक्रिणि, श्रीपुष्कलस विपुला विलासिनः । तल्लस्य तीरसदिचाब्दमण्डले(ल.), सीमालभूपपटली(ल.)व्यभिद्यत १०९ श्रीवज्रजापतित्ततोऽचलत् । श्रीमत्यपि प्रचलिता तदन्विता । शक्तिः पृथग् भवति नो परात्मन-छाया न कायमपि दूरतस्त्यजेत् ११० तेषामथ क्षितिभृतां मिथः सप-क्षाणां क्षणात क्षयकृते स पुष्कलः। आकारयत् परवलपहारिणं, श्रीवनजङ्घनरलजधारिणम् ॥ १११ ॥ मार्गे स्फुरनुरुमहामहत्तर, प्रापत् पुरः 'शरयणं नराग्रणी । उत्फुटफुल्लतसिसश्चितं शरज्-ज्योत्स्नावितानमिव फाननश्रियाः ॥११२ अत्रास्ति इम्बिएफणीति सोऽचग-विज्ञप्त इत्यपरमार्गमाश्रितः । सत्सयाज काननमिदं विदरतो, दक्षो मुमुक्षुरिव नास्तिकं जनम् ।। ११३ ॥ से पुटीकमिव 'सुण्डरीकिणी', सम्प्रासमात्रमवगत्य तेऽत्यजन् । सर्वेऽपि पुष्कलकपुष्करद्विपा, क्षोपीभृतो मदमनेकपक्रमाः ।। ११४ ।। श्रीवज्रजचजगतीपुरन्दरः, श्री'पुष्कल क्षितिपतेशेऽकरोत् । सामन्तमण्डलमखण्डचण्डिमा, पोधो यथेन्द्रियकदम्बमात्मनः ॥११५॥ श्रीवज्रजवामनपार्यविक्रम, श्रीश्रीमतीमपि निजां सहोदरीम् । श्रीपुष्कल क्षितिधयोऽतिपुष्कल, पूजापदः ससदमानयन्मुदा ।। ११६ ।। आपुच्छ्य 'पुण्कल'मृपं सदाक्षयात्, श्रीवनजङ्घनपतिः प्रियाऽन्धितः । 'लोहार्गल' प्रवि चचाल वारिधे-पिंद्युबूतः प्रतिवियद् यथाऽम्बुदः । क्षोणीश्वरः 'शरवणान्तिकागत-स्तद्वेदिभिः स जगदेऽवगैरिदम् । याताऽधुनाश्य विपिनस्स मध्यतो, यद्दग्यिपः समजनिष्ट निर्विषः ११८ राज्ञाऽभवत् कथमितीरिते जगु-रतेऽन्तःवसेनमुनिसागरी मुनी । ज्ञानं बापतुरिय केवलं, जज्ञे ततः सुरसमागमोत्सवः ॥ ११९ ॥ ३ ख- -१सटीपास्य (७। २ सयमेव व्यमियत इति कर्मकर्तरिपयोग । तथा १व्यामम् । ५हलिपट्या ६ क-फलै ससदक ७ मुनिसेन- सागरसेनौ।