पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीपमानन्दमहाकाव्यम् श्रीजिनेन्द्र एकाफिनी पुनरियं स्वयम्प्रभा, दीनानना मम वियोगजन्मना । दुःखेन दावदहनेन विच्युता, प्राणेश्वरी मदनपुत्रिकेव सा ।। ९६ ।। जाताऽस्ति सेह मम जीवितेश्वरी, जातिस्मृतेश्चरितमायजन्मनः । जाने पटेऽत्र लिलिखे तयाखिलं, नान्यानुभूतमपरस गोचरे ।। ९७ ॥ सत्यं कुमारवर ! सर्वमप्यदः, स्थाने चिनीति वचनं न मिजा। तं पण्डित्तेति मुदिताऽऽह सोऽभवद्, रोमाञ्चितो निचितपुष्पनीपयत् ॥९८ वनजइस्य श्रीमत्या सयोगः सम्प्रासपूर्वपतिवार्चया तया-ऽयस्कान्तरसकलिकासमानया । it श्रीमती द्रुतमुपेत्य पण्डिता, तच्छोकशल्यमपकर्षति सम सा ।।९।। गाग्जन्मबल्लभतमाप्तिवार्त्तया, सा श्रीमती पुलकिताऽभवत् क्षणात् । पीप्सान्तसम्भृतनवाऽभ्रमालया, विश्वम्भरेव कुशमचिसञ्चिता ॥१०॥ वृत्तान्तमेतमवर्गम्य चयपि, गीताशयः सुकृतिनी खनन्दिनीम् । श्रीस्वर्णजड्ड नरनाथसूचना, त्याग्भवनियतमा व्यवायत् ।। १०१ ॥ विद्या यथा विनयसम्प्रयोगिणी, लक्ष्मीर्यधा वितरणप्रचारिणी। नीतियथा परमविक्रमाश्चिता, सा श्रीमती विरुरुचे तदाश्रिता ॥१०॥ तो सर्पदाप्यविद्युतौ विकासयत्-पनी दिनेश्वर-दिनश्रियाविव । श्रीवासेननृपतेरनुज्ञया, 'लोहार्गलाय नगराय जन्मतः॥ १०३ ॥ श्रीखर्णजबजगतीश्वरः पुरं, ती दम्पती सितदुकूल बाप्तसौ। प्राशयत् कृतजनोत्सवं वियत्, पर्वप्रदोष इव फौमुदी-विधू ॥ १०४॥ श्रीस्वर्णजवनृपतिनिजे पदे, श्रीवनजद्वनृपति न्यवीविशत् । संसारसागरविकारपारदा, दीक्षां पुनः खयमुपादे कृती ॥ १०५।। श्रीवज्रसेननरपोप पुष्कलात् , पालाङ्गजस निजराज्यमार्पयत् । जज्ञे स्वयं यतिवरः क्रमादसा, तीर्घरोजनि जगप्रयाचितः ।। १०६ ।। श्रीयनजानरमायकोऽपि सः, श्रीश्रीमतीविलसिताऽमृतोक्षणः। विश्वम्भरावलयभारधारणाइ, भूरिक्तमोत्थदव, न लब्धवान् ।। १०७ ।। १मीग' इति भापायाम् । २ योग्यम् । ३ पदम्भवृक्षवत् । ६ पमजब। ७ पूर्णिमासम्ध्याकाले। ८क-कौतु- कीविभू । ९ पुष्फलपाल इत्यर्थ । ४ चमवपाषाणखण्ड- समानया। ५ फ-गल्य।