पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः सर्ग: १३ चरित्रहयम् । एवं निवेद्य चिरराम पण्डिता, खैः सोषहासमथ मित्रमण्डलैः ।। सोजलप्यतेति सुकलत्रलाभतो, भाग्योदयस्तव वयस्व कोऽप्यसौ ॥८॥ पङ्गमिमां परिणय द्रुतं व्रज, प्राणूजन्मवष्यमतमा क्व लभ्यते । त्व भङ्गलानि परिवर्तयेरिमां, स्वन्धेऽधिरोप्य करपीडनोत्सवे ॥८५॥ तस्यावलोकमिलितप्रजाकते, सौराविणे ससति तन सत्रपः। वैलक्ष्यलक्ष्यवदना स दीनर, दुर्दर्शनक्षितिपनन्दनोऽवसत् ।। ८६ ।। चित्रपटदर्शनाद् वमजहस्य जातिस्मृतिज्ञानम् 'लोहार्गला'यपुरादिह क्षणे, श्रीस्वर्णजङ्घजगतीपतेः सुतः । श्रीवज्रजङ्घ इति सत्र पञमृद्-वर्यक्रमः समयति स कौतुकाद ।।८|| तसिन् पटे स लिखितं गषेपयन् , पागजन्मनचरितमात्मनः शणात् । मूळमवाप शिशिरोपचारतः, सञ्चां पुनः प्रकृतिबजनः श्रितः ॥८८ll जातिस्मृति समधिगम्य सोऽसारव , प्राजन्म सद्य इव निर्गतो दिवः। सा पण्डिताच तमुवाच मूलित-रत्वं किं कुमारचरितानधारणात्१८९ पृष्टस्तयेति स जगाद सादरं, श्रीस्वर्णजसजगतीशनन्दनः । भने पटेच दयितान्वितस्स मे, प्राग्जन्मवृत्तमिति मूछित्तोऽस्म्यहम् ९० 'ऐशान कल्पमुकुटोपमामिदं, श्री श्रीप्रभं' ननु विमानमाश्रितम् । देवोऽहमेप ललिताशसञ्जया, सेयं मम प्रियतमा स्वयम्प्रभा ॥९॥ ग्रामोऽध नन्दिरयमस्ति धातकी-खण्डस्य गण्डनमिन देश्यसौ। व्युत्ता प्रिया मम दरिद्रनन्दिनी, निर्नामिका समजनिष्ट कधिनी ९३ शैलोऽयमरविशेषको यतिः, सोऽयं युगन्धर इतीह केवली । निर्नामिकाऽस पुरतोऽस्त्यसौ पुन- पैराग्यतोऽनशनकर्मकर्मदा ॥९३ ।। अस्याः खदर्शनकृतेऽहमागतो-त्रासि वयं मयि ततोऽनुरागिणी । एपा मृता समजनि स्वयम्मभा, देवी पुनर्मम मनासुधाधुनी ॥९४ ।। 'नन्दीश्वरेऽत्र जिनविम्बपूजन-व्यग्नोऽस्यतोऽप्यपरतीर्थरशिपु ! 'गच्छन् पथि रावनमारचानिह, न्यस्तोऽहमेप पटचित्रकर्मणि ॥ ९५ ॥ १ सप्तम्यन्त पदामेवम् । २ नोलाइहे। ३ भागति स। १ क-समय।। अजहसिल्भाम् । ६ नन्दिपामे । ७ अम्परतिठकः ।