पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ 3 श्रीपग्रानन्दमहापाव्यम् [श्रीजिनेन्द्र- 'नन्दीश्वर'सदनादिचित्रगं, केऽम्यागमानुगमवेक्ष्य तुटवः । केऽप्यस्तो प्रणतकन्धरा नरा, निम्बानि नेमुरुरुरोमकण्टकाः ॥ ७१ ॥ केचिद् विकूणितनिरीक्षणाः क्षणाद, रेखाविशुद्धिमसमाममानपन् । 'केचिद प्रकम्न शिरसः सिवारुण-श्यामादिवर्णकगणानवर्णयन् ॥ ७२॥ दुर्दर्शनानिपतेः सुतस्तदा, दुर्दान्त इत्युपगतः पटं च तम् । प्रेक्ष्य क्षणं परिपपात मूर्छया, पृथ्वीनटे कपटतो व्यलोकया ॥ ७३ ।। सद्यः परिच्छदकृतोपचारतः, सञ्ज्ञां किलाप्य सहसा समुत्थितः । मूछीनिमितमथ तत्र पार्थिवैः, पृथः स धृष्टवरमित्यभापत ।। ७४ ॥ प्राजन्मज बत चरित्रमत्र मे, कश्चित् पटे निखिलमप्पलीलिषत् । तनाव समुदपद्यताशु मे, जातिस्मृतिः कृतभवान्तरस्मृतिः ॥ ७५॥ देवोऽहमेष ललिताङ्ग इत्यसौ, देवी मदीपदायित्ता स्वयम्प्रभा। ' इत्यादि पूर्वभवसम्भवं ममा-शेषं चरित्रमिह संवदत्त्यदः ।। ७६ ।। तं पण्डिता सुमतिमण्डिता जगौ, भद्रेति चेद् पद ततोऽय चित्रितः। का सन्निवेश इति सोऽवदद् गिरि-मैंरु पुरीयमिति 'पुण्डरीफिणी' ७७ पप्रच्छ पुनरपीति पन्डिता, कोऽयं यतिर्जयति का तपखिनी।। को भूपतिः सचिवपतिभिर्धतः, सोऽप्याह नामनिवह न वेहयहम् ॥७॥ तं माययान्वितमवेत्य पण्डिता, माहोपहासपरिचुम्बितं वचः। प्राणूजन्म संवदति पुत्र! ते धुवं, ग्रामे प्रियाऽस्ति तर 'नन्दि नामनि ।। खर्गान्युतात्मकृतकर्मदोपतः, पङ्गुत्वमाप ललिताश! तेऽङ्गना। जातिस्मृतेनिजमलीलिखत् पदे, प्रारजन्मवृत्तमिदमर्पितं च मे ॥८॥ द्वीप पुरा पदहमाप 'धातकी'-खण्ई ततस्तदनुकम्पया महीम् । 'सङ्ग्रा चित्रपटमेनमभ्रम, तद्भाग्यतोऽध मिलितोऽसि पुत्रक!।।८१॥ वाद त्यां नमामि लघु तत्र 'घातकी-खण्डे तदन्तिकमुपैहि साऽस्ति यत् । लदिप्रयोगविधुरा वराफिका, स्वीकृत्य तामनुगृहाण वल्लभाम् ॥ ८२ ।। चोढा भवेद् यदि दरिद्रतान्वित-स्तत् वा स मूर्द्धनि निधाय पालयेत् । तत् ते भयं न हि सुतोऽसि भूपते-स्तत् तां सुसासनगतां प्रचारयः ८३