पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रहवम् ] पश्चमः सर्गः ८९ बल्लीनिकुञ्जपटलीर्विलोकित, पाला स्खचिचरतये चचार या । सा तासं हन्त मरुदाहृत्तर्दुता, पुष्पोत्करै रतिपतेः शरैरिय ।। ३५ ॥ तत्केशपाशपटलं कलापिन-तद्विधमक्रमगति सितच्छदा। सश्चिन्त्य चैतसि धृतपा द्रुतं, जग्मुर्लतागहनगर्भगहरे ॥ ३६॥ व्यालोकनात किल वदंहिपअयो। पद्मानि नूपुर-किरीटकनयोः । जातानि तद्रणितगर्जितर्जिनोर, श्यामाननान्यलिकुलैः खत्रयोः॥३७॥ तसाः कराधरमवेक्ष्य कोमले-बातोयरेखमखिलेषु भूतले । सरकेलिफाननलतापल्लया, मीत्सैन वायुललिताधकम्पिरे ।। ३८॥ रेजे स्तनस्तपकशस्तवैभवा, हस्ताक्षरक्रमविलासिपछवा । रङ्गरकुरङ्गशिशुलोललोचना, लीलावनेऽत्र चनदेवतेच सा ॥ ३९ ॥ तस्या विलासवनिकाबिलासतः, स्वान्तं न नितिमुपाययौ द्वतः। खेदापनोदभपदिश्य सा सखी-पूपाविशत् स्वयमशोककानने ॥४॥ सख्योऽवचित्य कुसुमानि मण्डन, नानाविध रचयताध गच्छन । तेम स्वयं कुसुमकासुक, भूयाङ्गजा यदियमर्चयिष्यति ॥ ४१।। एका स्थिताऽसि निजपुत्रिकाऽन्तिके, त्वेवं विसज्य चतुरोपचारिकाः। विशाय तवृदयभावमिश्रित-तां धात्रिकाऽभ्यधित पण्डिताऽभिषा ४२ प्राणा मम स्वमसि येन जन्मतो, मातेव चासि तनये! तपाप्यहम् । मेदो मियोऽस्त्यपि न तावदायगी-मुंग्येन विश्वसिपिकिं तु मध्यापि १४३ मौनं समाश्रयसि येन हेतुना तच्छंस मां जनय दुःखभागिनीम् । दुःखक्षयं विरचयामि तद्धिगा, बुयाधिकेति विदितासि पण्डिताध४ श्रीमत्यधाम्यधित पण्डितेरिता, प्राम्जन्मजं चरितमात्मनोऽसिलम् । शीतांशुकान्तपटलीस्थली कथं, ज्योत्लाश्चिमा स्रवति नामृतंद्रुतम् १ ४५ खं सार्वभौमसुतया निवेदित, प्रारजन्मवृत्तमवगत्य पण्डिता। तां दुखिताऽऽह गुरु साहसं कृत, मुग्धे त्वयाऽहमपि भत्रिवान किम् ४६ २देना। ४ क-'प्रपात ५ कष। १ पदलीधु। २पीटिता। ६क-कपम्। पका- १२