पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 4 GC श्रीपयानन्दमहाकाव्यम् [श्रीजिनेन्द्र- नैवोपचारमततोऽपि सामुच-न्मकस्थिति दयितदर्शनावधिम् । वैद्यक्रियामिरनिदानवेदिनां, व्याधिर्दधाति न कदाचन क्षयम् ॥ २३ ॥ भ्रूहस्तमस्तकमुखाग्रसञ्चया, सा यत्र तत्र लिखितेस्वाक्षरैः । प्रावर्तयन् परिजनं प्रयोजने, प्राग्भवदत्तनिजजल्पकल्पना ।। २४ ॥ तत्वाशनियतमस तादश-प्रेमस्मृते रतिमनाश्रिवा क्वचित् । सा कैलिफाननमवापदन्यदा, तद् वन्यदाय इव दाहदाय्यभूत् ।।२५ ।। संस्मृत्य नन्दनविलासकौतुकं, प्रेमालसेन सह बल्लमेन तत् । आयल्लकातिशबलोडिताशया, वत्रापि सापदिय तापमाप सा ॥२६॥ सा वापि चित्तरतिरुलसेदिति, प्रत्यहि प्रति निकुञ्जमब्रजम् । वाणिज्यकृद् द्रविणलाभलोभता, प्रत्याश्रयं प्रतिपुरं यथाऽमितः ॥२७॥ तस्थामशोकतरुपालवैव-रेतत्करक्रमसुहस्कृतैरपि । भेजे विभिन्नजनहजाउँसजा, शोरणसरप्रदरभल्लिमीप्मता ॥ २८॥ सा चम्पकद्रुकलिकासमुच्चयान् , सौरम्पलुभ्यदलिनुम्बिताननान् । . पुष्पेषुणा विरहिणां वधेऽखिवान्, कोलेपलेशकलितान किलक्षत ।।२९|| सा कुमालालिललिताऽलिमालिन, चाला प्यलोकत रसालशासिनम् । शश्वद्धियुक्तजनहिंसनक्रिया-सद्धातपातकसमाकुलं किल ।। ३ ।। यावन्मुधाकृतसुधामदोचय, नो चक्रवर्तितनया श्रयेद् वचः । ताबद् गिरो मम सगौरवा रवा-नित्याऽऽवनोत् परभृतां तदर्शिदान ३१ एणेक्षणाक्षणकटाक्षधोरणी-व्यालोकनेम तिलकं विकस्वरम् । तारुण्यपुण्यवरुणीसनपुर-काणांहिणा हतमशोकमुन्मदम् ॥ ३२ ॥ मनाङ्गनायदनचारुवारुणी-विश्राणनेन वकुलं मुदाकुलम् । पीनोन्नतस्तननितम्बिनीघन-प्रश्लेपणे करुषकं प्रहर्पिणम् ॥ ३३ ॥ । तत्रापि वीक्ष्य मम जीविताधिपोऽप्येवंविधैर्विलासितैर्मदुद्भवः । ईग्यिघा वत विधासते कदा, चेष्टा हृदैवमुदकण्ठतैव सा ॥ ३४॥ विशेषकम् १लिकाननम् । २ उत्पण्ठा । ३ भापत्सहिता इव । ४ रुधिरेण । ५ लोह- फलका (१)युक्तान् । ६ मञ्जरीपति। ७ आम क्षम् । ८ गुणयत्याः पीडामग्रन् । ९सामनेऽपि ।