पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहियेम् ] पञ्चमः सर्गः सद्भावनाभिरिव धर्मबासना, सद्धासनाभिरिव पुण्यसन्ततिः। पुण्यावलीभिरिच शर्मपद्धतिः, सा धात्रिकामिरभिवर्धिता क्रमात् ॥११॥ विद्यामिच अमतिशिप्यपाठन, लक्ष्मीमिव प्रशमपात्रपूजनम् । भूपालतामिव सुनीतिपालन, तां शोभयाद्भुतयति स यौवनम् ॥१२॥ सा जन्मतः खजनजीवजीवितं, जो स्वभावसुभगत्वशोभया । तारुण्यतस्तु रतिजीवितग्रमो-जीवस्य जीवितमभृत्त कुमारिका ॥ १३॥ साऽपत्यवत्सलतया वणुःश्रिया, श्रीमच्या मधुरवाक्यलीलया । के कैर्गुणैः पितुरभन्न तुष्टये, दुःखप्रदाऽपि तु सम्परेशया ॥ १४ ॥ प्रासादमिन्दुकलिकेव 'सर्वतोभद्रा'मिषं गिरिमिवाऽपरेद्यति । ताराकुलरिय तालिमण्डलैः, क्रीडाविलासरसिकाऽऽरुरोह सा ॥ १५॥ सा सुस्थितस्य मुमुनेमनोरमो-याने स्थितस्य ससुपेयुपः सुरान् । तत्राभितो दिवि ददर्श केवल-ज्ञानोबस्स महिमां चिकीर्पतः ।।१६।। श्रीमत्या जातिरसतिः क्वाप्येतदीक्षितमिति प्रतर्कतो, जाविस्मृतिः समजनिष्ट तरक्षणम् । तस्यास्ततः स्मृतवती भृशं निशा-खमोपमानि जननान्तराणि सा ॥१७॥ पागजन्मलन्धललिताइवल्लभ-प्रेमाध्यनि असमरा रयाधिकम् | तद्विध्युतिस्खलनतोऽतिविहला, सा मूच्छिता क्षितिगलेऽपतन क्षणात १८ सा व्याकुलाऽलिकुलकल्पितरल, द्राक् चन्दनद्रवनिषेचनादिभिः । सूच्छा मुमोच चिरलब्धबल्लभ-स्मृत्यन्तरायकृतविग्नियामिव ।। १९ ॥ सम्ज्ञामवाप्प हृदि सेत्यचिन्तय-मत्सूर्वजन्मपतिरस्ति कुत्र' सः।। एतन्न वेभि न तु तं विना परः, स्यान्मे वरः श्रयति का खरं गजात ? ॥२०॥ प्राणेश्वरः स यदि मे न गोचर-स्तद् न्यौहरे सह परेण नेति सर । निश्चित्य चेतसि सभाददे तदा, दाङ् मौनमेव नरदेवनन्दिनी ।। २१ ॥ "क्षेत्रप्रभुप्रभृतिदोषशङ्कया, या तत्सखीभिरुचिता प्रतिक्रिया। चत्रे सुधा खलु वभ्व साऽसिला, मैत्री कृतमपुरुषे कृता यथा ॥ २२॥ १ क-'श्री' २ जातिस्मृतेः। ३ डाई वीमि । ४ क्षेत्रगल।