पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः सर्गः ५ यसाहिबारिरुहसेवया रया लक्ष्मीरुपैति विरहासहा स्वयम् । स्व-र्भू- वसयनिषेवितक्रमः, स श्रीयुगादिमजिनो 'धिनोतु वः ॥२॥ श्रीपुष्कलस्वपि 'पुष्कलावती'-त्याख्याजुपीह विजये धुजित्लरे । पू: पौरगौरमतिपुण्डरीकिणी-'पद्युतिर्जयति 'पुण्डरीफिी' ॥ २ ॥ चैत्येपु यत्र धृपखेलनाद्रिपु, स्फूर्जद्ध्यजावलिबलाकिकाः सदा । 'नानामणिद्युतिकृतेन्द्रकार्मुकाः, स्पधूपधूमचयधूमयोनयः ॥३॥ यमन्दिरेषु वलभीपरम्परा-विन्यस्तरतततिमिः प्रतिक्षपम् | दीपोत्सयो भवति भूपणाश्चिते, लोकेऽखिलेऽपि न पुनर्दुरोदरम् ॥ ४ ॥ श्रीवज्रसेन इति तत्र _ज्रभृद्, भूचयतिरिव चक्रवयंभूत् । यस प्रतापपरितापितो रिपु-मौलि यदहिमलिनालयं भ्यधात् ॥ ५॥ यत्तेजसाऽम्बुरुहबान्धवो जित-चक्रच्छलादनुदिनं पुरः स्फुरन् । कीर्णः करररसहसमूर्तिभि-दुःखात् शैरिव निपेयते स यम् ॥ ६ ॥ तस्य प्रशस्यचरितामृताऽभवत् , पूर्णा गुणैर्गुणवतीति वल्लभा । देव्यस्तंदरुचिरत्वपश्चिता, देवास्तदाप्तिरहिता न शेरते ॥ ७ ॥ पुण्यैर्जनस न रवि नृपाङ्गनाः, पश्यन्ति तद्वदनदर्शनेऽन्यथा । क्षेत्र स्थिरे तेंदुरुतापनिहला, कायं श्रयेद् विधुसुधांशुसेचनम् ॥८॥ कालादितश्च ललिताङ्गबल्लमा, तद्विप्रलम्भविधुरा स्वयम्मभा। धर्माच्युता दयितवायुता दिवो-ऽभून्नन्दिनी नयननन्दिनी तयोः॥९॥ स्वपम्प्रभायाः पुष्कलावतीविजये सन्म अस्या मृशं तनुभवा विभासते, श्रीविश्वविश्वजनतातिशायिनी । इत्यभ्यधायिजनकेम साऽर्धया, सा श्रीमतीत्यमिधंया शुमेऽहनि ॥१०॥ १ प्रीणय । २ हलिताच्छन्दः 'धीरैरमाणि ललिता तभी जौ' इति ठक्षणात्मकम् | ३ लक्ष्मीबहुलतापोपके। १ सूर्यकान्तिः। ५ अभय । ७ धूतम् । इन्द्र इव पृथ्वीचारी १९ कमलः । १० सूर्यः। ११ चनसेनम् । १२ गुणघती । १३ गपाहमुसविलोकने । १४ सूर्ये । १५ सूर्यविपुलताप० । १६ जनः । १७ क-हिता ।