पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ चरित्रायम् ] चतुर्थः सर्गः यत् प्रान्तलीनमधुकर-केवफदलमजुलानि नयनानि । युवतिजनानां जनयति, तद् यौवनमाप नृपतनुजः ।। २४४ ।। शश्वद्भुजिप्ययति विश्ववतिप्रवीरान् यस्तेन सोऽपि मदनस्तनु-विक्रमाभ्याम् । जित्वाऽन्मयौवनपरिष्करणे नियुक्तः सं व्यक्तमस्तु जगति प्रतिवीरवीरः ।। २४५ ॥ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिवे श्रीपमानन्दापरनान्नि श्रीजिनेन्द्रचरित महाकाव्ये वीराङ्के वीआदिनाथचरिते पश्चमललिखा- देववषष्ठभवत्रीवाजाहोत्पत्तिकी निश्चतुर्थः सर्गः ॥ ४ ॥ यस्य स्वर्णिमृगीदृशां मधुकरनिग्धा कटाक्षच्छटा चक्रोशान्तमरीचिवीचिभिरभिक्षिय पक्षद्वये । कर्णाम्पनिवेशिकेशकलिकाच्याजेन विभ्राजते स श्रीमान् शिवतातिरस्तु भवतां श्रीमाभिभूपालभूः ॥ १॥ श्रीपम! प्रतिसम पद्मनिलया देवी न कि दीव्यति । त्यां मुक्त्वा तु न कोऽपि रोपितपदो दातु सुपात्राय ताम् । कैपि क्षोणितले क्षिपन्ति कतिचित् कुर्वन्ति पण्याङ्गना- गेहे कर्मकरी सृजन्ति कुँनृपस्तेनानिमोग्या परे ।। २ ।।" ग्रन्था श्लोक ॥ ३० पजमहः। २ बसन्ततिलका । ३ लक्ष्मीम् । ४ फुपचोरवहिमोग्या मुन्ति'। ५पाईकवित्रीदितम् । ६ 'आदितोऽक १२६७ इत्यधिक क-पाठ. ।