पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ । श्रीपरमानन्दमहाकाव्यम् एवं निवेदयति सति, वसिन्नेत्याभ्यधत्त दृढधर्मः। ऐशानकल्पपविरिति, दिशति त्वां 'श्रीमभा धिपते ॥ २३२ ॥ 'नन्दीश्वरा'दिपु महा-तीर्थेषु जिनेन्द्रशाश्वतप्रतिमाः । नन्तुं वयं प्रचलिता-स्त्वमपि त्वरया स्वयमुपैहि ।। २३३ ।। सुकृतपरिणामतो मे, समयोचितमेवं शासनं नेतुः । 1 इति मुदितो ललिता-थलति स स बल्लभासहितः ।। २३४ ।। 'नन्दीश्वरें स गत्वा, सेन्द्रः शाशतजिनेश्वरनतिमाः । आनर्च मुदा विस्मृत-ससीमभीमच्यवनदुखः ।। २३५ ।। 'नन्दीश्वर तोऽन्येपु, बजन स तीर्थेपु विशदवासनया । आयुक्षयादभापं, दीप इस आप पवमानात् ॥ २३६ ।। 'जम्बूद्वीपे पूर्ववि-देहे'पूपार्णवं महासरितः । 'सीता'या उत्तरतो, जयतितरां 'पुष्कलायती विजयः ॥ २३७ ॥ इह 'लोहार्गल'नामा, पुरमस्ति निरस्तनासाकल्यम् । यसिन् सुकृतसमुद्रे, चैत्यपताकास्तता वीच्यः ।। २३८॥ तस्मिन् सुवर्णजङ्घ-खिभुवनजङ्घालसुकृत्वजालपाशाः। समजान जगतीजानिा, प्रजा निजापत्ययव पुष्पन् ।। २३९ ।। लक्ष्मीरमुष्म पती, समनि यन्नेत्रपमयुग्ममहो। सूर्यालोके निमुखं, प्रियाऽऽस्यविधुवीक्षणे स्मेरम् ।। २४०॥ । ललितागजीयो विदेई सुवर्णजड्युनो वजनः अनयोस्तनयो जज्ञे, ललिता सुराग्रणीश्युतः स्वर्गाद । एतस्य नाम पितरी, वितेनतुर्वज्रजङ्घ इति ॥ २१ ॥ धात्रीपक्षघा घ्यरतं, पयोविलासेन लाल्यमानोऽसौ । सोरण्येवाराम द्रुम इव परमां दधौ पृद्धिम् ॥ २४२॥ सकलाभिरपि कलाभि-तल्लाभोकलिकोर्मिबहुलामिः। अहमहमिकया रयता, किल कलितोऽयं फुमारवरः ॥ २४३ ॥' १.क-गहचीर्थे । २ ख-'मध' । ३ पृथ्वीपतिः । अयश्या राजदारा इति । ५ प्रणाल्या । ६ क-माहाभायातकोमि ।