पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] चतुर्थः सर्गः आलोक्यस्यालोक, स्फुटमपटुस्तस दृष्टिरजनिष्ट । त्रिदिवप्रेमश्वथता-प्रथनाभ्यासे मवृत्तेव ।। २१९ ।। आत्मानमतिपलिछे, क्रष्टुं चालयति फीलचत् काले । तस प्रकम्पतरला, सकलापि तनुर्वभूव भूमिरिच ॥ २२० ।।* तस्य चकम्पे हृदयं, नियाहृदः कल्पपादपाः सुहृदः । वदुःखादिव विगलित-समानुकणाचकम्पिरे सुतराम् ।। २२१ ।* क्रीडापर्वतचापी-सरिदुपवनदीर्घिकासुन रति सः। गतसर्वस्त्र इवापर, दयितादुश्चरिततप्त इव ।। २२२ ॥ विषपमुखे च्यासक्ति, व्यधादसौ धर्माधयाऽम्यधिकम् । सममायात मयैवं, किल तेषामनुनयाकासी ।। २२३ ॥ तस्सासिलः परिजनो, रचनेए बभार शोकमरयम् । खखामिनस्तदंधिक, नुवं गृहीतुं विभज्येच ॥ २२४ ।। वचने दशोश्च दैन्यं, प्रतियेदे प्रतिपदं पैदं तस्य । हृदयनवेशहेतो-रिव विहितारम्भसंरम्मम् ॥ २२५ ॥ समया खयम्पभाऽथ, प्रियमूचे प्राणनाथ ! किमिदं त्वम् । मद्विरहाभावेऽपि हि, विमनस्कत्व समुहसि ॥ २२६ ।। मनसि विमृशामि पाहुश-स्तावन मयाऽपराद्धमिह फिमपि । विधुराऽहं हृदयाधिप !, कथय कुतो बैमनस्यमिदम् ।। २२७ ।। ललिताहोल्पादिदं, त्वया प्रिये नाराद्धमणुमात्रम् । अपराद्धं तु मया प्राग, येन कृतं न सुतं विततम् ।। २२८ ।। पूर्वभवेऽभूवमहं, विपकरसेन धर्मविमुखात्मा । विद्याधरधरणीन्दु-महाबलो नाम कामरसः ॥ २२९ ।। जिनधर्म मन्त्री मां, बोधयति स सयं स्वयम्बुद्धः । आयुःशेपे महं, प्रतिपन्नः पालयामास ।। २३० ॥ चद्धर्मवैभवेन, 'श्रीप्रभ विभुता बभूव सुच! मम । अधुना व्यवनावसरः, समजनि विमनस्कता तेन ॥२३१॥ १ विषयाणाम् । २ शोकविरसताम् । ३ स्थानम् । ४ जिनधर्मम् ।