पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ोजिनेन्द्र श्रीपद्मानन्दमहाकाव्यम् निर्नामिकाया ललितागदर्शने पुनः सयम्प्रभात्यम निजदौ ग्यतरङ्गित-पराग्याऽद्रि पुनस्तमाप्तस । पुरतो युगन्धरसुने-राचानशनाऽधुना साऽऽसते ॥ २०६ ॥ तत्र त्वं गत्वा स्वं दर्शय तथास्ततोऽनुरक्तेयम् । भैपति मृता भवति वच, प्रिया गतिः स्याद् यदन्तमतिरूपा ॥२०७||* अथ ललिताङ्गेन तथा, रचिते सा तदनुरागिणी मृत्वा । तत्पली पुनरेव, खयम्प्रभा पूर्ववजज्ञे ॥ २०८॥ दृष्टविनष्टाय इव, प्राप्तसुतोऽसुत वार्थिवत् सार्थः। लधामृतो मृत इव, प्रीतः सोऽभूत् प्रियां प्राप्य ।। २०९ ॥ अवगततत्तत्मा-तिशयसमुद्धान्तशतगुणसहा | ललितागस बभूव, स्वयम्प्रभा रतिकते किमपि ॥ २१० ॥ रममाणः स तया सह, सहजस्नेहाया बहुलेहः । एक लपमिव कालं, भूयांसं लड्चयामासः ॥ २११ ।। अमृतकलितानि कलयन् , प्रेमकलानि ललितानि ललनाया। आलोकत ललिताङ्गः, स्वर्गात् स्वच्यवनचिहानि ॥ २१२ ।। नियया कृतविप्रिय इव, हिया विमुक्तस्ततस्तदनुचर्या । दूरीकृतः श्रियाऽसौ, व्यसने व्यसनान्तराणि स्युः ।। २१३ ।। तस्याभरणानि विभा-विभासुरत्वं विदूरवामासुः । किरणान्यपि किं तरणे, सोष्णत्वं दधति दिपसान्ते । ॥ २१४ ।। तस्य कृतमौलिलीला-पितानि गास्यानि लेभिरे म्लानिम् । खामिव्यसनायसरे, नान्याऽऽस्ते सुमनसां चिः ॥ २१५ ॥ सहसा सह देहेन, व्यवहन बसनानि तस्य मलिनत्त्वम् । आजन्मावियुताना, गुणिनां प्रणयोचितं तद्धि ॥ २१६ ॥ नयां विनाघ मम रति-रिति मयंभुवा भुवं तमाहातुम् । प्रहिता हिवारमदूती, से निद्रा सेवते स भूशम् ॥ २१७ ।। तस्य स्फुटनकपीडा, सर्वाङ्गोपाङ्गसन्धिषु कुरिता । एण्यगर्भस्थितिमस-दुःपचमूसङ्गताऽग्रसेनेव ।। २१८ ॥ रपि ।२ क-ललितापा' | ३ अपश्यत् । ५ नृतीयेकवचनम् । ५ फ-न्यवान् । ६क-'मुग'।