पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 चरित्रालयम् ] चतुर्थः सर्गः हुत्वा सुकृतरहस्य, न्यस्यन्ते-नरकसुहरान्तः ।। १९३ ।। नित्यमसत्यं त्याज्य, यतोऽभुवो लाघवं जनो लभते । तेन प्राम्यति दुष्कृत-पवनाद् भवकानमेर्कतूलमिव ।। १९४ ॥ नादत्तमादद्दीता-न्यार्थ व्यर्थाना पराफियते । सुकृतततिः पश्चात् कव-शून्येनेराङ्कसङ्कलना ॥ १९५॥ अनम हेयमन्यह भमुना विलयं प्रयाति सकलोपि । ध्रुवमुपचितोऽपि धर्मः, सोम इस श्यामपक्षेण ॥ १९६ ।। सुमहान परिग्रहो नहि, धार्यो यतेन मानवो नैव । लक्ष्यति भवं धूप इच, बहुतरभारादितो गहनम् ॥ १९७ ॥ एतानि पश्च हिंसा-प्रभृतीनि स्यजति देशतोऽपि हि यः। पश्चत्वं तस्य कुतो, गतिमचिरात् पङ्खमीमुपेवस्य ॥ १९८ ॥* मुनिगीतिसंवेगौ-पवियोगान्नागिलस्य नन्दिन्या । उपलग्रन्भिरिस रयाद, कर्मप्रन्धिरतदाऽभेदि ॥ १९९॥ रवाधिकस्य सुमुने-रन्ते सम्यक्त्वरत्नमसिौ । तत् प्राप यत्प्रभावा-मोक्षपुरे प्राप्स्यति प्रसरम् ।। २०० ।। पश्चाप्यणवत्तानि, प्रतिपेदे पञ्चविषयविरताऽसौ । पश्चपरमेष्टिमन-ध्यानाधीनान्तिके साधोः ॥२०१ ।। अपवर्तितसंसार, सार सुरथेनु-रस-शाखिभ्यः । लम्वा युगन्धरसुने-ऐहिधर्म सा दधार धृतिम् ॥ २०२ ।। कृतकृत्यंमन्यासी, धन्या साधुं प्रणम्य सप्रमदा । अथ दारुभारकापा-दाय स्सालयमियाय रसात् ॥ २०३ ।। धृतमोपास्त्रोधा, तनुते स तपस्वदादि तीनं सा । श्रीमजिनेन्द्रसेवा-सुधासुधाभूतसर्वाधिः ॥ २०४ ॥ तोतारुण्यगतामपि, दौर्भाग्यमयीं न कोऽप्युपार्यस्त । को "निर्मलजलामपि, क्षारत्वयुतां श्रयेद्' वापीम् ॥ २०५ ॥ १ क-'नश्यन्ते'। २ अदशादानन । ३ कृष्णपक्षेप' चन्द्रमा हब । " मुक्तिम् । १ युगन्धराइस । ५ निर्वामिका । ७-नित्यकला

पं० बा११