पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० श्रीपशानन्दमहाकाव्य कुष्ठादिग्याधिभृतो, दारिम्पप्रभृतिपरिभूताः ।। २८१ ।। देपत्वेऽपि परस्पर-परागपाधिकपिभृत्तिनानाम् । उपपनेऽप्यतिदीनानां, देवानां दुसमन्यास्ते ।। १८२ ॥ असिंचवर्गतिशुपा-मपि संसारे निसर्गमोगरताम् | जलधिजलानामिव नो, दुःपानामवधिरुन्मिपति ॥ १८३ ।। एषो भवदुःसाना, प्रशमोपायस्तु अपति निरपायः । श्रीमलिनेन्द्रसेपा, सुधैव लघुकालकूटानाम् ।। १८४ ।। मोझ चिना न सांख्य, रागद्धेपक्षयं विना नायम् । अयमपि न वीतराग-प्रभु विना प्रभवति कापि ।। १८५ ॥ अगलगिता मृगाक्षी, न लक्ष्यते रागलक्षणं यस्य । रागपर एव नारी-परिरम्भारम्भसंरम्भः ॥ १८६ ॥ न द्वेषलक्षणान्यपि, वीक्ष्यन्ते चक्र चापमुख्यानि । यस्य करे येन विभो तस्य न बध्योऽस्ति शमवाः ।। १८७ ।। रागद्वेपपिशेपित-मोहादिविकारवारपरिमुक्तम् | सकलातियः कलितं, मुक्त्वाईन्तं कुतो मुक्तिः ॥ १८८ ॥ -विशेषकम् धर्मः स एव सेव्यः, प्ररूपितो चीवरामविमुना या । हिंसादिदीपरहितः, सर्पोज्झितममृतकुण्ड मिच ॥ १८९ ॥ उतं - "रादू या द्वेषाद् बा, मोहाद् वर वाक्यमुन्यले सकृतम् । यस तु नैते दोपा-स्तस्थान्तकारणं कि सात् ? ।। १९०" रागेण वेपेण च, मोहेन च चर्जितो जिनाधिपतिः । स्थात् सत् तेनैवोक्तो, धर्मो दुष्कर्ममर्मभिदे ॥ १९१ ।। निरवयो जिनधर्मः, सम्यग् येनारतः सुकृतभाजा ! तिर्म-नरकगतियुग, पिरक्तमेवास्थ नो मिलति ॥ १९२ ।। न विधेयो जीपवधो, जीया यत् वेन तस्करेणेव । १ ख-'कु.समेवास्ते' । २ स-तोयताम् । ३ स-'भयं च'। ४ क-विर्य' । ५जीवयधेन।