पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनाईनम् ] चतुर्थः सर्गः ७९ बजलफुटैश्च केचित् , ताज्यन्ते नीलिकादलवत् । शाकपणिका इवैके, खण्ज्यन्ते खण्डशो बहुशः ॥ १६९ i भूयोऽपि मिलितकाया, भूयो भूयस्तथैव तद् दुःखम् । असुरैरनुभाव्यन्ते, क्रन्दन्तः करुणरावेण ॥ १७ ॥ चैतरणी नाम नदी, तप्तत्रपुसीसकौषधोरतराम् । आर्ताः पिपासया पुन-रघतार्यन्वे घराकास्ते ॥ १७१ ॥ छायेच्छया रयात् पुन-रसिपाहिपवनान्तरे प्राप्ताः। निपतद्धिनिशितास्त्रः, पस्तिलशो विकृत्यन्ते ॥ १७२।। परदाररतं सततं, संसार्य च लोहपुत्रिकास्तताः । संश्लेष्यन्तेऽतिकुलिश-कण्टककलिताच शाल्मल्यः ॥ १७३ ।। सारितमांसासाद, स्वशरीरमैन मांसमाश्यन्ते । प्रख्याध्य मद्यपान, धुमवस च पाथ्यन्ते ॥ १७४ ॥ कुम्भीपाकनाष्ट्र-स्खेदनिकाशूलमुख्यदुःसानि । अनुभाब्यन्ते लवमपि न लभन्तेऽर्ति विना स्थातुम् ।। १५५ ॥ इति नरके पूर्वकृत, दुष्कर्म सार्यमाणास्ते । दुःखमनुभवन्ति तदिह, भविनां श्रुतमपि हि दुखाय ॥ १७६ ।। प्रत्यक्षमपीक्ष्यन्ते, जल-स्थल-सगामिनोऽशिनोञ्चापि । तिर्यग्गल्लादिपु विडम्बनाः बहुदुःखमनुभवन्तः, स्वकर्मपरिपाकतः सततम् ॥ १७७ ॥ जलचरजीवा धीवर-धकादितगैस्तथा मिथोडर्धन्ते । स्थलचारिणो मृगाद्याः, सिंहाथैर्मगंयुभिश्च मार्यन्ते ।। १७८ ।।* शीतोष्णबुभुक्षा-भूरितरकशाऽहुशप्रतोदैश्च । का वेदनां सहन्ते, नैते प्राग्जन्मकर्महताः ॥१७९ ॥ खचरास्तित्तिर-लायक-कपोत-कीरादयो निगृह्यन्ते । पललुब्धैः शाकृनिकैः, सिञ्चान-श्येन-गृध्रमुख्यैश्च ॥ १८० ॥* मानुष्यकेऽपि केपि, प्राणभृतो जन्मपङ्गु-बधिराजधाः । १ मैलापनषत् । २ उपमीति । ३ पक्षिमि । ४ हिसन्ते । ५ माघे । ६ क-शर०॥ ७ खरकोण , पक्षिविशेष ।