पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . । श्रीपानन्दमहाकाव्यम् प्राणी स्वकर्मपरिणामता मुते !, फुत्रापि कामपि समानयेद् मंतिम् । द्वीपान्तरेऽथ मलिनासु जातिपू-पनो भवेद् यदि सदाऽस्तु का गतिः ४७ मुका-इन्ध-पद्य-अधिरा-ऽज्ञ-रोगिणो, मग भवन्ति यदि तेपु कोऽपि सः । रूपात् सुपीकतसुराङ्गनागणे, कल्याणि का तब ततो विडम्बना १४८ मूखों वुधो बुधरश्च मूर्खराइ, दुास्थो धनी धनपतिस्तु दुस्थितः । दुखी सुखी सुखयुतोऽपि दुःखितो, नारी नरो बद्र नरोऽपि नायिका ४९ भूपोऽथ या स हि परत्र किङ्करो, य: किकरो भवति भूपतिस्तु सः। जीयोन पुत्रि ! भवनाटके नटो, रूपान्तरैः प्रसरति स्वकर्मणा ॥ ५० ॥ į -युग्मम् काम्याऽतिरम्यतनुशर्मसम्भवाद, देवीभवात् त्वमपि नाभवः कथम् ।। श्रीमत्सदुर्भगाकुरूपदुःखिनी, निर्नामिका गुरुदरिद्रदुप्कुले ।। ५१ ॥ असिन् भने भुवमनादिकालतोऽनन्तान् भवान् प्रभवतः किलात्मनः। के के न माव-पितृ-भर्तृतां गता, जीवास्ततः क इस तेप्वभिग्रहः ॥५२॥ 'ये भर्नु मातृ-पितृ-सोदरा-डजाः, स्त्री तत्र जन्मनि रेव तदाज्ञया । जन्मान्तरे कंचन ते पृथग् गता, ज्ञाताच नो किमु वदर्थमाग्रहः ॥५॥ श्रीवप्रसेन इति पुनि ! ते पिता, माता पुनर्गुणवती भवेन यत् । खंबायतोऽपि हि मयैर पालिवा, सासदाऽसि फिममीप्वभिग्रहाती५४ विद्याधरैरपि धराधरैरपि, त्वं प्रायसे प्रतिदिनं कृतारैः। स स्वपिता त्वदनुरूपमेव तु, प्राप्तुं परं चरतनो विलम्बते ॥ ५५ ॥ 'लोहार्गला'हनगरेशितः सुतः, श्रीस्वर्णजयनृपतेर्निशम्यते । श्रीवजजा इति सर्वभूमिमृत्-पुत्रेषु पौरुपमुखैर्गुणैर्गुरुः ॥ ५६ ॥ ताग्विन धरणीशस गुना, स्वं चक्रित्रि! परिणेप्यसे यदा । माता पिताऽहमपि से तदा शुभे, लप्स्यामहे हदि महेत्र नितिम् ।।५७॥ रूपं दयायययनिर्जिनोपम, विद्योत्तरा चतुरता नवं वयः । सर्व कृतार्थयतमा ममार्थम-भुक्त्या भयान्वरवरस्पृहाग्रहम् ॥५॥