पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्गः ७७ परिवाइयम् ] विस्मितहृदया तैः सह, तं नन्तुमगादमानं सा ॥ १७७॥ तं नत्वा केवलिन, शमिन निर्नामिका निकरम सार मुदिता रोमाञ्चमिषाद्, विकीर्णफल्मपभरेवाभूत् ॥ १४८ ॥ निनामिकायाः केवलिधर्मदेशनाश्रयणम् भवदवभवदपधुपृथु--व्यथामथनतथ्यपथ्यपीयूपम् । सद्धर्मशर्मसौधं, साधुवरो देशनां विदधे ॥ १४९ ॥ आपासमात्ररतिद, निषेवितं रोगिणामपथ्यमिव । जायेत देहिनामिह, विषयसुखं दुःखपरिणामम् ॥ १५ ॥ यान्न मुक्तिरामा, भवेन भविनां कुतः सुखं तावत् । कर्मक्षयेण सा स्यात् , स पुनः साम्येन सम्भवति ॥ १५१ ॥ संसारेऽस्मिन् संसा-रिणां चतुरशीतियोनिलक्षेषु । जन्म-जरा-मरणमुखं, स्माद् दुःखमपारमनिवारम् ।। १५२ ।। निर्नामिका ततस्तं, केवलिनं फाल्पिताजलिरजल्पत् । भगवर ! यूयं भुवने, राशि च रहे व समचित्ताः ॥ १५३ ॥ रपिरविरलकरनिकरः, प्रकाशयन् विश्वमप्यदो विश्वम् । किमु निःस्वमूर्खकातर-विरूपमलिनालयान् विर्जयति ॥ १५४ ॥ अमृतरुचिरमृतनिचय, रुचिनिचयैरुपचितैर्जन सिञ्चन् । पर्वणि किम पर्वततरु-तिगततीदूिरयति ? ।। १५५ ॥ १ पर्वतशिखरम् । २ संसारवने अन्मदाह । ३ मुक्ति । ४ कर्मक्षयः । ५ पृथ्वीकाया नां जलकागानां तेजस्कायान वायुकायानां न सस सप्त लक्षाणि योमीनाग, साधारणवनस्पति- कापानां गमुनानां च चतुर्दश चतुर्दश, मल्येकानस्पतिकायानां दश, द्वीन्द्रिय-नीन्द्रिय-चतु- रिन्द्रियाणां में नारकाणां देवानां तियरुश्चेन्द्रियाणां च चत्वार चत्वारि चत्वारि । एवं चतुरशीतिर्लक्षाणि योनीमा सल्या । उत्ता च विचारसार (पृ. १५८)- "पुटपि-दग-अगणि-मारुय इकिट सरा जोणिरुषखा छ । पण पसेय-गणते दस चउदस जोणितपत्राभो ॥ ८००॥ विगलिंविषय दो दो चउरो चउरो य नारयमुरेसु । तिरिपमु ति चउरो चन्दसलपसा य मणुएम ॥८०१॥" ६समप्रम् । ८ पूर्णिमायाम् । ९क-निर्यभु तदी' । १० लता। क