पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपणानन्दमहाकाव्यम् [श्रीजिनेन्द्र- इति तस्योपचिताः, पत्नी सा सप्तमी सुतां सुपुवे । सा सप्तमी नरकभू-रिव जातात्यरतिदा जाता ॥ १३५ ।। पश्याः पुत्रीम्योऽप्यथ, भीतोऽष्टाभ्यः स राक्षसीम्य इव । अकधितवार्तोऽत्यार्चा, कापि ययौ नागिलो नष्ट्वा ॥ १३६ ॥ नागश्रियः प्रसवभव-दुःसादीस्थ्यवायुतो ज्वलतः । भर्वप्रयासपास-पासन्यासोऽतितपाय ॥ १३७ ।। स्वयम्प्रभाजीवनिर्नामिकाखरूपम् नागश्रीः पतिदुःखा-धकार नामापि नो कनीयस्याः। निर्नामिकेति नाम्ना, ततः क्षितौ सा गता ख्यातिम् ॥ १३८॥ नागश्रीरपि सम्पम् , बालामेनामपालपनव । । प्रापत् तथापि कानन-घल्लीवारक्षिता वृद्धिम् ॥ १३९ ।। तत् किञ्चिद् दौर्भाग्य, येनास्यास्तावदासतां वजनाः । भावाप्याक्रोस्तां, प्रतिपदमाकोशयामास ।। १४०।। सा मोदकान् विलोक्य, कापि महे सफलबालककरेषु । जननी निजां ययाचे-ऽचालदयासुलमया स्पृहया ।। १५१ ।। रोपारुपोक्षणाऽम्या-नवी दिदं मोदकास्तव कुलेन । केनापि स्वपि, प्राप्ताः पापे! स्पृहा कि ते ।। १४२ ।। किं मोदकैस्तव हले!, भोजनमपि लप्ससे ततः सववम् । 'अम्बरतिलका'दद्रे-रिन्धनमानेष्यसि त्वं चेत् ॥ १४३ ॥ सा न्यकृतेति मात्रा, बनारसोदरैमिरां प्रकरः । तं गिरिमियाय रुदती, निन्दन्ती देवमेधेकृते ।। १५४॥ शैलस्य तख शीर्षे, तदाथितस्करात्रिकी प्रतिमाम् । समजनि युगन्धराभिध-संयमिनः केवलज्ञानम् ॥ १४५ ॥ तस्याथ मुनेः केवल-महिमा सन्निहितदेवतास्तेनुः । आसन्नग्रामनगर-जना नमस्कर्तुमिमीयुः ॥ १४६ ॥ निनामिकापि तत्र, प्रेक्ष्यापततः सुरासुरमनुष्यान् ।